________________
४३८
वाक्यरचना बोध
स्यत्यादि
स्यदादि योक्ष्यति योक्ष्यतः योक्ष्यन्ति प्र० पु० अयोक्ष्यत् अयोक्ष्यताम् अयोक्ष्यन् योक्ष्यसि योक्ष्यथः योक्ष्यथ म० पु० अयोक्ष्यः अयोक्ष्यतम् अयोक्ष्यत योक्ष्यामि योक्ष्याव: योक्ष्यामः उ० पु० अयोक्ष्यम् अयोक्ष्याव अयोक्ष्याम
आत्मनेपद
तिबादि
यादादि युङ्क्ते युजाते युञ्जते प्र० पु० युजीत युञ्जीयाताम् युजीरन् युझे युञ्जाथे युग्ध्वे म० पु० युञ्जीथाः युञ्जीयाथाम् युजीध्वम् युजे युज्वहे युज्महे उ० पु० युजीय युञ्जीवहि युञ्जीमहि तुबादि
दिबादि युङ्क्ताम् युजाताम् युञ्जताम् प्र० पु० अयुक्त अयुजाताम् अयुञ्जत युझ्व युञ्जाथाम् युग्ध्वम् म० पु० अयुङ्क्थाः अयुञ्जाथाम् अयुग्ध्वम् युनज युनजावहै युनजामहै उ० पु० अयुञ्जि अयुज्वहि अयुज्महि धादि अयुक्त अयुक्षाताम् अयुक्षत
प्र० पु० अयुक्थाः अयुक्षाथाम् अयुग्ध्वम्, अयुग्ढ्वम् म० पु० अयुक्षि अयुक्ष्वहि अयुक्ष्महि उ० पु० णबादि युयुजे युयुजाते युयुजिरे प्र० पु० युक्षीष्ट युक्षीयास्ताम् युक्षीरन् यूयुजिषे युयुजाथे युयुजिध्ने म० पु० युक्षीष्ठाः . युक्षीयास्थाम् युक्षीध्वम् युयुजे युयुजिवहे युयुजिमहे उ० पु० युक्षीय युक्षीवहि युक्षीमहि तादि
स्यत्यादि योक्ता योक्तारौ योक्तारः प्र० पु० योक्ष्यते योक्ष्येते योक्ष्यन्ते योक्तासे योक्तासाथे योक्ताध्वे म० पु० योक्ष्यसे योक्ष्येथे योक्ष्यध्वे योक्ताहे योक्तास्वहे योक्तास्महे उ० पु० योक्ष्ये योक्ष्यावहे योक्ष्यामहे स्यदादि अयोक्ष्यत अयोक्ष्येताम् अयोक्ष्यन्त प्र० पु० अयोक्ष्यथाः अयोक्ष्येथाम् अयोक्ष्यध्वम् म० पु० अयोक्ष्ये अयोध्यावहि अयोक्ष्यामहि उ० पु०
क्यादादि