________________
४३७
परिशिष्ट २ क्यादादि
तादि भुक्षीष्ट भुक्षीयास्ताम् भुक्षीरन् प्र० पु० भोक्ता भोक्तारी भोक्तारः भुक्षीष्ठाः भुक्षीयास्थाम् भुक्षीध्वम् म० पु० भोक्तासे भोक्तासाथे भोक्ताध्वे भुक्षीय भुक्षीवहि भुक्षीमहि उ० पु० भोक्ताहे भोक्तास्वहे भोक्तास्महे स्यत्यादि
स्यदादि भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते प्र० पु० अभोक्ष्यत अभोक्ष्येताम् अभोक्ष्यन्त भोक्ष्यसे भोक्ष्येथे भोक्ष्यध्वे म० पु० अभोक्ष्यथाः अभोक्ष्येथाम् अभोक्ष्यध्वम् भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे उ० पु० अभोक्ष्ये अभोक्ष्यावहि अभोक्ष्यामहि
११४. युज़न्-योगे (उभयपदी) जोडना
TI ME LLEL
प्र० पु०
युक्त
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि युनक्ति युङ्क्तः युञ्जन्ति प्र० पु० युज्यात् युज्याताम् युज्युः युनक्षि युक्थः युक्थ म० पु० युञ्ज्याः युज्यातम् युज्यात युनज्मि युज्वः युज्मः उ० पु० युञ्ज्याम् युञ्ज्याव युज्याम तुबादि युनक्तु, युङ्क्तात् युङ्क्ताम् युञ्जन्तु युङ्ग्धि, युङ्क्तात् युक्तम्
म० पु० युनजानि युनजाव
युनजाम
उ० पु० दिबादि
धादि (१) अयुनक्, अयुनग् अयुङ्क्ताम् अयुञ्जन् प्र० पु० अयुजत् अयुजताम् अयुजन् अयुनक्,अयुनग् अयुङ्क्तम् अयुङ्क्त म० पु० अयुजः अयुजतम् अयुजत अयुनजम् अयुव अयुज्म उ० पु० अयुजम् अयुजाव अयुजाम द्यादि (२)
णबादि अयोक्षीत् अयोक्ताम् अयोक्षुः प्र० पु० युयोज युयुजतुः युयुजुः अयोक्षीः अयोक्तम् अयोक्त म० पु० युयोजिथ युयुजथुः युयुज अयोक्षम् अयौक्ष्व अयौक्ष्म उ० पु० युयोज युयुजिव युयुजिम
तादि युज्यात् युज्यास्ताम् युज्यासुः प्र० पु० योक्ता योक्तारौ योक्तारः युज्याः युज्यास्तम् युज्यास्त म० पु० योक्तासि योक्तास्थः योक्तास्थ .. युज्यासम् युज्यास्व युज्यास्म उ० पु० योक्तास्मि योक्तास्वः योक्तास्मः
**
क्यादादि