________________
धातु
२७
क्यादादि प्रत्यय (आशीलिङ) क्यात् क्यास् क्यासम् सीष्ट सीष्ठास् सीय क्यास्ताम् क्यास्तम् क्यास्व सीयास्ताम् सीयास्थाम् सीवहि क्यासुस् क्यास्त क्यास्म सीरन् सीध्वम् सीमहि
तादि प्रत्यय (लुट्) ता तासि तास्मि ता तासे ताहे तारौ तास्थस् तास्वस् तारौ तासाथे तास्वहे तारस् तास्थ तास्मस् तारस् ताध्वे तास्महे
स्यत्यादि प्रत्यय (लुट्) स्यति स्यसि स्यामि स्यते स्यसे स्ये स्यतस् स्यथस् स्यावस् स्येते स्येथे स्यावहे। स्यन्ति स्यथ स्यामस् स्यन्ते... स्यध्वे 'स्यामहे
___ स्यदादि प्रत्यय (लुङ) स्यत् स्यस् स्यम् स्यत स्यथास् स्ये स्यताम् स्यतम् स्याव . स्येताम् स्येथाम् स्यावहि स्यन् स्यत स्याम स्यन्त स्यध्वम् . स्यामहि
अभ्यास .. १. किस गण की धातुओं का क्या अनुबन्ध जाता है ? २. रुधादिगण, दिवादिगण, चुरादिगण की धातुओं से कौनसा प्रत्यय
होता है ? ३. अप, नु, अन्, उप ना प्रत्ययों का आगम किन-किन गण की धातुओं __ को होता है ? ४. आत्मनेपद और परस्मैपद की धातुओं की क्या पहचान है ? ५. तिबादि के आत्मनेपद के, द्यादि के परस्मैपद के और णबादि के सब
प्रत्यय लिखो। ६. कर्तृ और पितृ शब्दों के रूप लिखो।