________________
16
वाक्यरचना बोध
धादि
णबादि अत्याक्षीत् अत्याक्ताम् अत्याक्षुः प्र० पु० तत्याज तत्यजतुः तत्यजुः अत्याक्षीः अत्याक्तम् अत्याक्त म० पु. तत्यक्थ तत्यजथुः तत्यज अत्याक्षम् अत्याक्ष्व अत्याक्ष्म उ० पु० तत्याज, तत्यज तत्यजिव तत्यजिम क्यादादि
तादि त्यज्यात् त्यज्यास्ताम् त्यज्यासुः प्र० पु० त्यक्ता त्यक्तारौ त्यक्तारः त्यज्याः त्यज्यास्तम् त्यज्यास्त म० पु० त्यक्तासि त्यक्तास्थः त्यक्तास्थ त्यज्यासम् त्यज्यास्व त्यज्यास्म उ० पु० त्यक्तास्मि त्यक्तास्वः त्यक्तास्मः स्यत्यादि
स्यदादि त्यक्ष्यति त्यक्ष्यतः त्यक्ष्यन्ति प्र० पु. अत्यक्ष्यत् अत्यक्ष्यताम् अत्यक्ष्यन् त्यक्ष्यसि त्यक्ष्यथः त्यक्ष्यथ म० पु० अत्यक्ष्यः अत्यक्ष्यतम् अत्यक्ष्यत त्यक्ष्यामि त्यक्ष्यावः त्यक्ष्यामः उ० पु० अत्यक्ष्यम् अत्यक्ष्याव अत्यक्ष्याम
६३. भूष–अलंकारे (अलंकार करना) एकवचन द्विवचन बहुवचन एकवचन द्विववन बहुवचन तिबादि
यादादि भूषति भूषतः भूषन्ति प्र० पु० भूषेत् भूषेताम् भूषेयुः भूषसि भूषथः भूषथ म० पु० भूषेः भूषेतम् भूषेत भूषामि भूषाव: भूषामः उ० पु. भूषेयम् भूषेव भूषेम
दिबादि भूषतु, भूषतात् भूषताम् भूषन्तु प्र० पु० अभूषत् अभूषताम् अभूषन् भूष, भूषतात् भूषतम् भूषत म० पु० अभूषः अभूषतम् अभूषत भूषाणि भूषाव भूषाम उ० पु० अभूषम् अभूषाव अभूषाम धादि
णबादि अभूषीत् अभूषिष्टाम् अभूषिषुः प्र० पु० बुभूष बुभूषतुः । बुभूषुः अभूषीः अभूषिष्टम् अभूषिष्ट म० पु० बुभूषिथ बुभूषथुः । बुभूष अभूषिषम् अभूषिष्व अभूषिष्म उ० पु० बुभूष बुभूषिव बुभूषिम क्यादादि भूष्यात् भूप्यास्ताम् भूष्यासुः प्र० पु० भूषिता भूषितारौ भूषितारः भूष्या: भूष्यास्तम् भूष्यास्त म० पु० भूषितासि भूषितास्थ: भूषितास्थ भूष्यासम् भूष्याण्व भूष्याम उ० पु० भूषितास्मि भूषितास्वः भूषितास्मः स्यत्यादि
स्यदादि भूषिष्यति भूषिष्यतः भूषिष्यन्ति प्र० पु० अभूषिष्यत् अभूषिष्यताम् अभूषिष्यन् भूषिष्यसि भूषिष्यथः भूषिष्यथ म० पु० अभूषिष्यः अभूषिष्यतम् अभूषिष्यत भूषिष्यामि भूषिष्यावः भूषिष्याम: उ० पु० अभूषिष्यम् अभूषिष्याव अभूषिष्याम
तुबादि
तादि