________________
परिशिष्ट २
३७७
तुबादि
दिबादि जीवतु, जीवतात् जीवताम् जीवन्तु प्र० पु० अजीवत् अजीवताम् अजीवम् जीव, जीवतात् जीवतम् जीवत म० पु० अजीवः अजीवतम् अजीवत जीवानि जीवाव जीवाम उ० पु० अजीवम् अजीवाव अजीवाम) धादि
णबादि अजीवीत अजीविष्टाम् अजीविषुः प्र० पु० जिजीव जिजीवतुः जिजीवुः अजीवीः अजीविष्टम् अजीविष्ट म० पु० जिजीविथ जिजीवथुः जिजीव अजीविषम् अजीविष्व अजीविष्म उ० पु० जिजीव जिजीविव जिजीविम क्यादादि
तादि जीव्यात् जीव्यास्ताम् जीव्यासुः प्र० पु० जीविता जीवितारौ जीवितारः जीव्याः जीव्यास्तम् जीव्यास्त म० पु० जीवितासि जीवितास्थः जीवितास्थ जीव्यासम् जीव्यास्व जीव्यास्म उ० पु० जीवितास्मि जीवितास्व: जीवितास्म: स्यत्यादि जीविष्यति जीविष्यतः जीविष्यन्ति प्र० पु० जीविष्यसि जीविष्यथः जीविष्यथ म० पु० जीविष्यामि जीविष्याव: जीविष्यामः स्यदादि अजीविष्यत् अजीविष्यताम् अजीविष्यन् प्र० पु. अजीविष्यः अजीविष्यतम् अजीविष्यत म० पु० अजीविष्यम् अजीविष्याव अजीविष्याम उ० पु०
६२. त्यजं-हानौ (छोडना)
एकवचन द्विवचन बहुचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि त्यजति त्यजतः त्यजन्ति प्र० पु० त्यजेत् त्यजेताम् त्यजेयुः त्यजसि त्यजथः त्यजथ म० पु० त्यजेः त्यजेतम् । त्यजेत त्यजामि त्यजावः त्यजामः उ० पु० त्यजेयम् त्यजेव त्यजेम तुबादि
दिबादि त्यजतु, त्यजतात् त्यजताम् त्यजन्तु प्र० पु० अत्यजत् अत्यजताम् अत्यजन् त्यज, त्यजतात् त्यजतम् त्यजत म० पु० अत्यजः अ यजतम् अत्यजत त्यजानि त्यजाव त्यजाम ज० पु० अत्यजम् अत्यजाव अत्यजाम