________________
परिशिष्ट २
बादि
अर्हतु, अर्हतात् अर्हताम्
अर्ह, अर्हतात् अर्हतम्
अर्हाणि
धादि
आत्
आर्ही:
आर्हिषम्
क्यादादि
अर्हन्तु
अर्हत
अर्हा अहम
आहिष्टाम् आहिषुः
आहिष्ट
आर्हिष्म
आहिष्टम्
आर्हिष्व
अर्ह यासुः अर्ह, यास्त अर्ह यास्म
एकवचन द्विवचन
तिबादि
तर्जति तर्जतः
तर्जन्ति
तर्जसि तर्जथः तर्जथ
तर्जामि
तर्जाव:
तर्जाम:
तुबादि
तर्जतु, तर्जतात् तर्जताम्
तर्ज, तर्जतात् तर्जतम्
तर्जानि
तर्जाव
दिबादि
प्र० पु० आर्हत्
म० पु० आर्हः
उ० पु० आर्हम्
बादि
प्र० पु० आनई
म० पु० आनर्हिथ
तर्जन्तु
तर्जत
तर्जाम
उ० पु० आन
तादि
अर्ह यात् अर्ह यास्ताम्
अर्ह याः अर्ह, यास्तम् अर्ह,यासम् अर्ह,यास्व स्यत्यादि
अर्हिष्यति अहिष्यतः अर्हिष्यन्ति प्र० पु० आर्हिष्यत् आर्हिष्यताम् आर्हिष्यन् अर्हिष्यसि अर्हिष्यथः अर्हिष्यथ म० पु० आर्हिष्यः आहिष्यतम् आर्हिष्यत अर्हिष्यामि अहिष्यावः अर्हिष्यामः उ० पु० आहिष्यम् आहिष्याव आहिष्याम ५७ तर्ज ( भर्त्सने) भर्त्सना करना
बहुवचन
एकवचन द्विवचन
यादादि
प्र० पु० तर्जेत्
म० पु० तर्जेः
प्र० पु० अर्हिता
अहिंतारौ अहितार:
म० पु० अहितासि अहितास्थः अहितास्थ उ० पु० अर्हितास्मि अहितास्वः अहितास्मः स्यदादि
आर्हताम् आर्हन्
आर्हतम् आर्हत
आहव आम
णबादि
आर्हतुः आहुः
आनर्हथुः आनर्ह
आनहि आनहिम
उ० पु० तर्जेयम् तर्जेव
दिबादि
द्यादि अतर्जीत् अतजिष्टाम् अतर्जिषुः प्र० पु० ततर्ज अतर्जी: अतजिष्टम् अतजिष्ट म० पु० ततजिथ अतजिष्म अतजिष्व अतजिष्म उ० पु० ततर्ज क्यादादि
प्र० पु० अतर्जत् अतर्जताम्
म० पु० अतर्ज:
अतर्जतम्
उ० पु० अतर्जम्
अतर्जाव
_३७३
तर्जेताम्
तर्जेत म्
तर्ज्यात् तर्ज्यास्ताम् तर्ज्यासुः प्र० पु० तर्जिता तर्ज्या: तयस्तम् तयस्त तर्ज्यासम् तयस्वि तयस्म
तादि
तजितारौ
म० पु० तर्जितासि तर्जितास्थः उ० पु० तर्जितास्मि तर्जितास्वः
बहुवचन
तर्जेयुः
तर्जे
तर्जेम
अतर्जन्
अर्जत
अर्जाम
ततर्जतुः
ततर्जथुः
तर्ताजव ततजिम
तर्जुः
ततर्ज
तजितार:
तजितास्थ
तजितास्मः