________________
३७२
वाक्यरचना बोध
५५. लुञ्च-अपनयने (दूर करना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि लुञ्चति लुञ्चतः लुञ्चन्ति प्र० पु० लुञ्चेत् लुञ्चेताम् लुञ्चेयुः लुञ्चसि लुञ्चथः लुञ्चथ म० पु० लुञ्चेः लुञ्चेतम् लुञ्चेत लुञ्चामि लुञ्चावः लुञ्चामः उ० पु० लुञ्चेयम् लुञ्चेव लुञ्चेम तुबादि
दिबादि लुञ्चतु, लुञ्चतात् लुञ्चताम् लुञ्चन्तु प्र० पु० अलुञ्चत् अलुञ्चताम् अलुञ्चन् लुञ्च, लुञ्चतात् लुञ्चतम् लुञ्चत म० पु० अलुञ्चः अलुञ्चतम् अलुञ्चत लुञ्चानि लुञ्चाव लुञ्चाम उ० पु० अलुञ्चम् अलुञ्चाव अलुञ्चाम धादि
णबादि अलुञ्चीत् अलुञ्चिष्टाम् अलुञ्चिषु: प्र० पु. लुलुञ्च लुलुञ्चतु: लुलुञ्चुः अलुञ्चीः अलुञ्चिष्टम् अलुञ्चिष्ट म० पु० लुलुञ्चिथ लुलुञ्चथुः लुलुञ्च अलुञ्चिषम् अलुञ्चिष्व अलुञ्चिष्म उ० पु. लुलुञ्च लुलुञ्चिव लुलुञ्चिम क्यादादि
तादि लुच्यात् लुच्यास्ताम् लुच्यासुः प्र० पु. लुञ्चिता लुञ्चितारौ लुञ्चितारः लुच्याः लुच्यास्तम् लुच्यास्त म० पु. लुञ्चितासि लुञ्चितास्थः लुञ्चितास्थ लुच्यासम् लुच्यास्व लुच्यास्म उ० पु. लुञ्चितास्मि लुञ्चितास्वः लुञ्चितास्मः स्यत्यादि लुञ्चिष्यति लुञ्चिष्यतः लुञ्चिष्यन्ति प्र० पु० लुञ्चिष्यसि लुञ्चिष्यथः लुञ्चिष्यथ म० पु० लुञ्चिष्यामि लुञ्चिष्यावः लुञ्चिष्यामः उ० पु० स्यदादि अलुञ्चिष्यत् अलुञ्चिष्यताम् अलुञ्चिष्यन् प्र० पु० अलुञ्चिष्यः अलुञ्चिष्यतम् अलुञ्चिप्यत म० पु० अलुञ्चिष्यम् अलुञ्चिष्याव अलुञ्चिष्याम उ० पु०
५६. अर्ह-पूजायाम् (पूजा करना) तिबादि
यादादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन अर्हति अर्हतः अर्हन्ति प्र० पु० अर्हेत् अर्हेताम् अर्हेयुः अर्हसि अर्हथः अर्हथ म० पु० अर्हेः अर्हेतम् अर्हत अर्हामि अर्हावः अर्हामः उ० पु० अर्हेयम् अहेव अर्हेम