________________
परिशिष्ट २
खादि
अकृत अकृषाताम् अकृषत
अकृथाः अकृषाथाम् अकृवम् अकृषि अकृष्वहि अकृमहि
क्यादादि
कृषीष्ट
कृषीष्ठाः
कृषीय
कृषीयास्ताम् कृषीरन् कृषीयास्थाम् कृषीढ्वम्
कृषीह
तिबादि
एकवचन
हरति हरतः
हरसि हरथः
हरामि हरावः
बादि
द्विवचन
हरतु, हरतात् हरताम्
हर, हरतात् हरतम्
हराणि
हराव
द्यादि
बहुवचन
हरन्ति
हरथ
हरामः
हियात् ह्रियास्ताम्
ह्रियास्तम्
हिया हियासम् ह्रियास्व
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
कर्ता
म० पु० कर्ता
उ० पु० कर्ताहे
स्यत्यादि
trafa
करिष्यते करिष्येते करिष्यन्ते प्र० पु० अकरिष्यत अकरिष्येताम् अकरिष्यन्त करिष्यसे करिष्येथे करिष्यध्वे म० पु० अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम् करिष्ये करिष्या व करिष्यामहे उ० पु० अकरिष्ये अकरिष्यावहि अकरिष्यामहि
१०. हृन् - हरणे (उभयपदी) हरना
परस्मैपद
हरन्तु
हरत
हराम
अहार्षीत् अहाम् अहार्षुः अहार्षीः अहार्ष्टम् अहा अहार्षम् अहार्श्व
अहा
क्यादादि
णबादि
चक्रे
चकृषे
चक्रे
तादि
यादादि
एकवचन
प्र० पु० हरेत्
म० पु०
हरेः
उ० पु०
प्र० पु०
म० पु०
उ० पु०
हरेयम्
fearfa
प्र० पु० अहरत्
म० पु०
अहरः
उ० पु०
अहरम्
णबादि
चक्राते
चक्रा
चक्रिरे
चकृढ्वे
चव चकृमहे
ह्रियासुः प्र० पु० हर्ता
ह्रियास्त
हियास्म
द्विवचन
हरेताम्
हरेतम्
हरेव
जहार
जहर्थ
जहार, जहर
तादि
३२७
कर्तारौ कर्तारः
कर्तासाथे कर्ताध्वे
कर्तास्वहे कर्तास्महे
अहरताम्
अहरतम्
अहराव
म० पु० हर्तासि
बहुवचन
हरेयुः
हरे
हम
अहरन्
अहरत
अहराम
हर्तारौ हर्तारः
हर्तास्थः हर्तास्थ
उ० पु० हर्तास्मि हर्तास्वः हर्तास्मः
जह्रतुः
जह्र ुः
जह
जह्रथुः जह्निव जहिम