________________
वाक्यरचना बोध
तुबादि
चक्रतुः
स्यदादि आरिष्यत आरिष्यताम् आरिष्यन् प्र० पु० आरिष्यः आरिष्यतम् आरिष्यत म० पु० आरिष्यम् आरिष्याव आरिष्याम उ० पु० _____E. डुकुन-करणे (उभयपदी) करना
परस्मैपद तिबादि
यादादि करोति कुरुतः कुर्वन्ति प्र० पु० कुर्यात् कुर्याताम् कुर्युः करोषि कुरुथः कुरुथ म० पु० कुर्याः कुर्यातम् । कुर्यात करोमि कुर्वः कुर्मः उ० पु० कुर्याम् कुर्याव कुर्याम
दिबादि करोतु, कुरुतात् कुरुताम् कुर्वन्तु प्र० पु० अकरोत् अकुरुताम् अकुर्वन् कुरु, कुरुतात् कुरुतम् कुरुत म० पु० अकरोः अकुरुतम् अकुरुत करवाणि करवाव करवाम उ० पु० अकरवम् अकुर्व अकुर्म द्यादि
णबादि अकार्षीत् अकार्टाम् अकार्षुः प्र० पु० चकार
चक्रुः अकार्षीः अकाष्टम् अकार्ट म० पु० चकर्थ चक्रथुः चक्र अकार्षम् अकाल अकाम उ० पु० चकार, चकर चकृव चकृम क्यादादि
तादि क्रियात् क्रियास्ताम् क्रियासुः प्र० पु० कर्ता कर्तारौ कर्तारः क्रियाः क्रियास्तम् क्रियास्त म० पु० कर्तासि कर्तास्थः कर्तास्थ क्रियासम् क्रियाष्व क्रियाष्म उ० पु० कर्तास्मि कर्तास्वः कर्तास्मः स्यत्यादि
स्यदादि करिष्यति करिष्यतः करिष्यन्ति प्र० पु० अकरिष्यत् अकरिष्यताम् अकरिष्यन् करिष्यसि करिष्यथः करिष्यथ म० पु० अकरिष्यः अकरिष्यतम् अकरिष्यत करिष्यामि करिष्याव: करिष्यामः उ० पु० अकरिष्यम् अकरिष्याव अकरिष्याम
आत्मनेपद तिबादि
यादादि कुरुते कुर्वाते कुर्वते प्र० पु० कुर्वीत कुर्वीयाताम् कुर्वीरन् कुरुषे कुर्वाथे कुरुध्वे म० पु० कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम् कुर्वे कुर्वहे कुर्महे उ० पु० कुर्वीय कुर्वीवहि कुर्वीमहि
दिबादि कुरुताम् कुर्वाताम् कुर्वताम् प्र० पु० अकुरुत अकुर्वाताम् अकुर्वत कुरप्व
म० पु० अकुरुथा: अकुर्वाथाम् अकुरुध्वम् करवै करवावहै करवामहै उ० पु० अकुवि अकुर्वहि अकुर्महि
तुबादि