________________
परिशिष्ट २
दस गणों की धातु रूपावली में ५८० धातुओं के रूप दिये गए हैं। १३२ धातुओं के दस लकारों के सभी रूप दिये गए हैं। धातुओं की अकारादि अनुक्रमणिका में उस धातु के आगे कोष्ठक में (वि) लिखा हुआ है । वि का अर्थ है विस्तार से। ४४८ धातुओं के दस लकारों के प्रथम पुरुष के एक वचन का एक-एक रूप दिया गया है। अनुक्रमणिका में उसका संकेत है (सं) याने संक्षिप्त रूप । धातुओं की अकारादि अनुक्रमणिका में धातुओं की पृष्ठ संख्या दी गई है।
द्विवचन
बहुवचन
१. भू-सत्तायाम् (होना) तिबादि (लट्)
धादि (लुङ्) एकवचन द्विवचन बहुवचन
एकवचन भवति भवतः भवन्ति प्र० पु० अभूत् अभूताम् अभूवन् भवसि भवथः भवथ म० पु० अभूः अभूतम् अभूत भवामि भवावः भवामः उ० पु० अभूवम् अभूव अभूम पादादि (विषिलिङ)
णबादि (लिट्) भवेत् भवेताम् भवेयुः प्र० पु० बभूव बभूवतुः बभूवुः भवेः भवेतम् भवेत म० पु० बभूविथ बभूवथुः बभूव
भवेव भवेम उ० पु० बभूव बभूविव बभूविम तुबादि (लोट्)
क्यादादि (आशीलिङ) भवतु, भवतात् भवताम् भवन्तु प्र० पु० भूयात् भूयास्ताम् भूयासुः भव, भवतात् भवतम् भवत म० पु. भूयाः भूयास्तम् भूयास्त भवानि . भवाव भवाम उ० पु० भूयासम् भूयास्व भूयास्म दिबादि (लङ्)
__अनद्यतन भविष्यति (तादि) (लुट्) अभवत अभवताम् अभवन् प्र० पु. भविता भवितारौ भवितारः अभवः अभवतम् अभवत म० पु० भवितासि भवितास्थः भवितास्थ अभवम् अभवाव अभवाम उ० पु० भवितास्मि भवितास्वः भवितास्मः
भवेय