________________
परिशिष्ट २
३१६
44.4.
स्वद स्वन स्वपंक् स्वादङ्
शये
4.x
हनंक
हांक
हित्
x
हिक्किन् हिडिङ् हिसि हिसिण हुंक हुर्छा हृन् हृषच
आस्वादने आस्वादन करना सं ४६४,५१८,५४६ शब्दे
शब्द करना ___सं ४६४,५१२,५४७ सोना
x ५६० आस्वादने आस्वादन करना सं ४६६ शब्दोपतापयोः शब्दकरना
सं ४६६ दुःख लाना बलात्कारे हठ करना सं ४६६,५१०,५४६ पुरीषोत्सर्गे मलोत्सर्ग करना सं ४६६,४१८ हिंसागत्योः मारना, जाना वि ३४०,५२६,५५२,५६० हसने हंसना
वि ३७६,५१४,५४८,५६० त्यागे छोडना
वि ४१५,५२८,५५३,५६० गतिवृद्धयोः जाना, बढना
५३६,५५५,५६० अव्यक्ते शब्दे हिचकी आना
सं ४६६ गतो जाना
सं ४६६,५१६,५४६ हिंसायाम् हिंसा करना सं ४६६,५४२,५५७,५६० हिंसायाम् हिंसा करना वि ४५६,५६० दानादनयोः होम में वस्तु डालना सं ४६६,५२८,५५२,५६० कौटिल्ये कुटिलता करना सं ४६६ हरणे हरण करना वि ३२७,५२०,५५०,५६०
प्रसन्न होना वि ४२१,५३२,५५४,५६० अनादरे अनादर करना x ५१६,५४६ जाना
x ५२०,५५० अपनयने छिपाना
x ५२६,५५२,५६० लज्जायाम्
लज्जा करना x ५६० लज्जायाम् लज्जा करना सं ४६६ स्पर्धाशब्दयोः स्पर्धा और शब्दकरना वि ३६५,५६० सुखे च प्रसन्न होना - x ५१८,५४६
शब्द करना
तुष्टौ
हेषुङ
गतौ
ह नुक् ह्रींक
ह्री
लॅन् ह्लादीङ्