________________
पाठ ८० : अनट, खल प्रत्यय
शब्दसंग्रह भवनम् (भू, अस्) होना । पानम् (पां) पीना । गमनम् (गम्) जाना । करणम् (कृ) करना । अदनम् (अद्) खाना । यानम् (यांक) जाना। अध्ययनम् (अधि+इ) अध्ययन करना। रोदनम् (रुद्) रोना । जागरणम् (जागृ) जागना । वेदनम् (विद्) जानना । हननम् (हन्) मारना । शयनम् (शी) सोना। आसनम् (आस्) बैठना । स्तवनम् (ष्टु) स्तुति करना । दोहनम् (दुह.) दुहना । भयनम् (भी) डरना । दानम् (दा) देना । नर्तनम् (नृत्) नाचना । नशनम् (णश्) नष्ट होना। बोधनम् (बुध) जानना । मननम् (मन्) मनन करना । रञ्जनम् (रञ्) राग करना । श्रवणम् (श्रु) सुनना । प्रच्छनम् (प्रच्छ्) पूछना । मरणम् (मुंज) मरना । रोधनम् (रुध्) रोकना । पेषणम् (पिष्) पीसना । तननम् (तन्) फैलना । ज्ञानम् (ज्ञा) जानना । ग्रहणम् (ग्रह) ग्रहण करना । चोरणम् (चुर्) चुराना। हरणम् (ह) हरण करना । जननम् (जन्) उत्पन्न होना।
अनट् प्रत्यय अनट् प्रत्यय भाव में होता है। नपुंसकलिंग और एक वचन होता है। उसके योग में तृतीया तथा षष्ठी विभक्ति होती है । जैसे—गमन, भोजनं, हसनं । छात्रस्य हसनं । मम गमनं । रामस्य भोजनम्।
भाव के अतिरिक्त अनट् प्रत्यय कर्ता, कर्म, साधन, अपादान और आधार में भी होता है।
नियम ७२०-कर्ता में (रम्यादिभ्यः कर्तरि ६।१।४) रमि आदि धातुओं से अनट् प्रत्यय कर्ता में होता है और स्त्रीलिंग में होता है । रमणी, कमनी, नन्दनी।
नियम ७२१-कर्म में (भुजादिभ्यः कर्मणि ६।१।६) भुज् आदि धातुओं से कर्म में अनट् प्रत्यय होता है। भुज्यते यत् तत् भोजनं । आच्छादनं, अवस्रावणं, अवसेचनं, असनं, वसनं, आभरणम् ।
नियम ७२२ - साधन में (साधनाधारयोः ६।१।८) अनट् प्रत्यय साधन में होता है । इष्यते अनया एषणी । लिख्यते अनया लेखनी। विचयनी। इध्मव्रश्चनः (कुल्हाडी), अविलवनः, श्मश्रकर्तनः ।