________________
२५८
वाक्यरचना बोध
नियम ६८२-(शदिसदिधेड्दासिभ्यो रु: ५।३।४६) इन धातुओं से शीलादि अर्थ में रु प्रत्यय होता है। शीयते शद्रुः। सीदति सद्रुः । धयति धारुः । ददाति, दयते, यच्छति, द्यति, दायति, दाति वा इत्येवंशीलो दारुः । सिनोति सेरुः ।
___ नियम ६८३- (स्रदिघसो मरक् ५।३।४७) सृ, अद्, घस् धातु से शीलादि अर्थ में मरक् प्रत्यय होता है । सृमरः, अमरः, घस्मरः ।
नियम ६८४-(भञ्जिभासिमिदो घुरः ५।३।४८) इन धातुओं से शीलादि अर्थ में घुर प्रत्यय होता है। भज्यते स्वयमेव इत्येवंशीलं भङ्गुरं काष्ठं । भासुरं वपुः । मेदुरः ।।
नियम ६८५- (वेत्तिछिदिभिदिभ्यः कित् ५।३।४६) इन धातुओं से शीलादि अर्थ में किद् संज्ञा वाला घुर प्रत्यय होता है। वेत्तीति विदुरः । छिदुरः, भिदुरः ।
नियम ६८६- (जागरूकः ५।३।५०) जागृ धातु से शीलादि अर्थ में ऊक प्रत्यय होता है । जागरूकः ।
नियम ६८७-(यजिजपिदंशिवदो यङ् ५।३।५१) । यज् आदि धातु यङन्त हो तो शीलादि अर्थ में ऊक प्रत्यय होता है। भृशं पुनःपुनर्वा यजति इत्येवंशीलो यायजूकः । जंजपूकः, दंदशूकः, वावदूकः ।
नियम ६८८-(सासहिचाचलिवावहिपापतयः कौ ५।३।५२) सह., चल, वह और पत् धातु यङन्त में शीलादि अर्थ में कि प्रत्ययान्त निपात है। सासहिः, चाचलिः, वावहिः, पापतिः ।।
नियम ६८६-(सस्रिचक्रिदधिजज्ञिनेमयः ५।३।५३) शीलादि अर्थ में कि प्रत्ययान्त ये शब्द निपात हैं। सरति इत्येवंशीलः सनिः । करोति चक्रिः । दधाति दधिः । जायते जानाति वा जज्ञिः । नमति नेमिः ।
प्रयोगवाक्य धनं अत्ययि चकास्ति । आनंदः जिनप्रवचने श्रद्धालुरासीत् । पतयालु वृक्षं पश्य । राक्षसः कं अमरोऽस्ति ? भंगुरं जीवनं ज्ञानिनः न विश्वसन्ति । श्यामः संस्कृतं विदुरोऽस्ति । काष्ठं छिदुरः, भिदुरः वा कुत्र निवसति ? जंजपूकानां न कोऽपि प्रत्ययं कुरुते ? अयं वावदूकोऽस्ति । दुष्करं कार्य चक्रिः कोऽस्ति ? तत्वं जज्ञिः भव । सा लज्जालुरस्ति । मृगं मृगयालुः वने गतः ?
संस्कृत में अनुवाद करो रमेश यह कार्य करने का इच्छुक है। तुम आगम में श्रद्धा करने वाले बनो। अधिक नींद लेने वाले मत बनो। पत्ता वृक्ष से पडने वाला है। स्त्री लज्जा वाली है। सोहन ईर्ष्या वाला है। बालक सोने वाला है। वह ज्ञान