________________
२५२
वाक्यरचना बोध
उत्पतिष्णुः, उत्पदिष्णुः, उन्मदिष्णुः ।
नियम ६५५- (ग्लाम्लास्थाक्षिपचिपरिमृजिभ्यः स्नुः ५।३।१६) इन धातुओं से स्नु प्रत्यय होता है। ग्लास्नुः, म्लास्नुः, स्थास्नुः, क्षेष्णुः, पक्ष्णुः, परिमाणुः।
नियम ६५६- (सिगृधिधृषिक्षिपिभ्यः क्नुः ५।३।१७) इन धातुओं से क्नु (नु) प्रत्यय होता है। त्रस्नुः, गृध्नुः, धृष्णुः, क्षिप्णुः ।।
नियम ६५७- (जिभूभ्यां ष्णुक् ५।३।१८) जि और भू धातु से शील आदि अर्थ में ष्णुक् प्रत्यय होता है । जिष्णुः, भूष्णुः ।
नियम ६५८-(शमष्टकाद् घिनुण ५।३।१६) शम आदि आठ धातुओं से घिनुण (इन्) प्रत्यय होता है। शमी, दमी, तमी, श्रमी, भ्रमी, क्षमी (मान्तत्वात् न वृद्धिः) । प्रमादी, क्लमी।।
नियम ६५६- (युजभुजभजत्यजरद्विषदुषद्रुहदुहभ्याहनिभ्य: ५।३।२०) इन धातुओं से घिनुण् प्रत्यय होता है। युज्यते युनक्ति वा इत्येवंशीलो योगी । भोगी, भागी, त्यागी, रागी, द्वेषी, दोषी, द्रोही, दोही, अभ्याघाती।
नियम ६६०-(समनुव्यवेभ्यो रुधः ५।३।२१) सं, अनु, वि, अव पूर्वक रुध् धातु से घिनुण् प्रत्यय होता है। संरोधी, अनुरोधी, विरोधी, अवरोधी।
नियम ६६१- (वे: सृजविचकत्थस्रम्भुद्रुकषकसलषसृदहहनिभ्यः ५।३।२५) वि पूर्वक सृज् आदि धातुओं से घिनुण प्रत्यय होता है। विसृजति इत्येवं शीलो विसर्गी । विवेकी, विकत्थी, विस्र भी, विद्रावी, विकाषी, विकासी, विलासी, विसारी, विदाही, विघाती।
नियम ६६२-(संपरिव्यनुप्रेभ्यो वदः ५।३।२६) सं, परि, वि, अनु, प्र पूर्वक वद् धातु से घिनुण प्रत्यय होता है। संवादी, परिवादी, विवादी, अनुवादी, प्रवादी।
नियम ६६३-(परे: क्षिपरटवादिभ्यो णकश्च ५।३।३१) परिपूर्वक क्षिप्, रट, वद् धातु से घिनुण और णक प्रत्यय होता है। परिक्षेपी, परिक्षेपकः । परिराटी, परिराटकः । परिवादी, परिवादकः ।
प्रयोगवाक्य विवादं निराकरिष्णुः कुत्र गतः ? मुनि: भविष्णुः कुत्रत्योऽयम् ? शरीरं रोचिष्णुः धनपाल: कतिवारं स्नाति । त्वं वर्धिष्णुः भूयाः । घासं चरिष्णुः गौः वनं अगमत् । श्वः प्रजनिष्णुः शिशुः कोऽस्ति ? इयं बाला अपत्रपिष्णुः अस्ति । त्वं केन कारणेन ग्लास्नुः म्लास्नुः वा अभूः ? अन्नं पक्ष्णुः कुत्रत्योऽस्ति ? अस्मिन् विष्टपे कोऽस्ति स्थास्नु: ? अपवरकं परिमाणुः क्व गतः ? विषये गृध्नुः मा भव । कष्टे समागतेऽपि त्रस्नु: मा भव । अयं उपलं क्षिप्णुः बालकः कस्य पुत्रोऽस्ति ?