________________
२४२
वाक्यरचना बोध धातु से खश् प्रत्यय होता है । अङ्गानि एजयति=अङ्गमेजयः । जनमेजयः । बरिमेजयः।
नियम ६२७- (नीस्तनमुञ्जकूलास्यपुष्पेषु धेट: ५।२।४६) कर्मरूप में ये शब्द उपपद में हों तो धयति धातु से खश् प्रत्यय होता है। शुनी धयति=शुनिधयः । स्तनंधयः । मुझंधयः । कूलंधय: । आस्यंधयः । पुष्पंधयः । स्तनंधयी कन्या।
नियम ६२८-(नाडीघटीखरीमुष्टिपाणिकरवातनासिकासु ध्मश्च ।२।५०) कर्म रूप में ये शब्द उपपद में हों तो धमति और धयति धातु से खश् प्रत्यय होता है। नाडी धमति धयति वा=नाडिंधमः, नाडिंधयः । घटिंधमः, घटिंधयः । मुष्टिधमः, मुष्टिधयः । पाणिधमः, पाणिधयः । करंधमः, करंधयः । वातंधमः, वातंधयः । नासिकंधमः, नासिकंधयः ।।
नियम ६२६-(बहुविध्वरुस्तिलेषुतुदः ५।२।५१) कर्मरूप में ये शब्द उपपद में हों तो तुदति धातु से खश् प्रत्यय होता है। बहुं तुदति = बहुंतुदं युगम् । विधुतुदो राहुः । अरुंतुदो पीडाकरः । तिलंतुदः काकः ।
नियम ६३०-(असूर्योग्रयोर्दशः ५।२।५२) असूर्य और उग्र शब्द कर्म रूप में उपपद में हों तो दृश् धातु से खश् प्रत्यय होता है । सूर्यमपि न पश्यति=असूयं पश्याः राजदाराः । उग्रंपश्यः ।
- नियम ६२१- (ललाटे तप: ५।२।५३) ललाट शब्द कर्मरूप में हो तो तपति धातु से खश् प्रत्यय होता है । ललाटंतपः सूर्यः ।
नियम ६३२-(उद्रुजोद्वहिभ्यां कूले ५।२।५५) कूल शब्द कर्मरूप में हो तो उद्रुजति और उद्वहति धातु से खश् प्रत्यय होता है । कूलमुद्रुजो मजः । कूलमुद्वहा नदी।
नियम ६३३-(वहाभ्रयो लिहः ५।२।५६) वह और अभ्र शब्द कर्मरूप में उपपद में हों तो लिह, धातु से खश् प्रत्यय होता है । वहं लेढि = वहंलिहो गौः। अभ्रंलिहः प्रासादः ।।
नियम ६३४- (वातशर्धयोरऽजहाग्भ्याम् ५।२।५७) वात शब्द कर्मरूप में पूर्वपद में हो तो अज् धातु से और शर्ध शब्द हो तो हा धातु से खश् प्रत्यय होता है। वातमजन्ति =वातमजाः मृगाः । शधं जहाति -- शर्धजहा: माषाः । ।
प्रयोगवाक्य पण्डितंमन्येन राधाश्यामेन सह स्थातुं कोऽपि नेच्छति । पद्मिन्यया सुशीलया अतिथीनां सत्कारः कथं न कृतः ? विद्वन्मानिनी पुष्पा शब्दस्यार्थ कथं न वेत्ति ? अद्य अङ्गमेजयः शीतो वायुः प्रचलति । अरिमेजयः नृपः विजयी जातः । जनमेजयं राज्यकरं श्रुत्वा कः सन्तुष्टोऽभवत् ? स्तनंधयः मातु: दुग्धं पिबति । पुष्पंधयः मधुकरः गुञ्जति। बालः क्षुरकेण उपक्षुरेण च किं