________________
घ्यण् प्रत्यय
२३१
गृहं त्याज्यः । कृषकैः क्षेत्रे बीजं वाप्यः ।
२. निम्नलिखित घ्यण् प्रत्यय किन - किन धातुओं के हैं, बताओ ? और उनका
वाक्यों में प्रयोग करो ।
रोच्यम्, त्याज्यम्, लाव्यम्, पाव्यम्, वाप्यम्, दोह्यम्, सेक्यम्, हार्यम्; आनाम्यम्, याव्यम् ।