________________
य, क्यप् प्रत्यय
य प्रत्यय के रूप बनाने के लिए इन सूत्रों को ध्यान में रखोनियम ५८७ - ( स्वराद्य एच्चात: ५।१।२६ ) स्वरान्त धातुओं से य प्रत्यय होता है और आकारान्त धातुओं को एकार आदेश हो जाता है । चेयं, जेयं, नेयं, शेयं, देयं, गेयं धेयम् । नव्यं, हव्यं लव्यं । (येऽयकि १।२।५ ) सूत्र से ओकार और औकार को अव् और आव् आदेश हुआ है ।
नियम ५८८ - - ( पुश कितकिचतियतिशसिस हे : ५।१।२७) पवर्ग अंतवाली धातुएं तथा शक्, तक्, चत्, यत्, शस् और सह धातुओं से य प्रत्यय होता है । तप्यं, लभ्यं, गम्यं शक्यं, तक्यं चत्यं यत्यं, शस्यं, सह्यम् ।
नियम ५८६- - (गदिमदियमोऽनुपसर्गात् ५।१।२६ ) उपसर्ग रहित गद्, मद् और यम् धातु से य प्रत्यय होता है । उपसर्ग सहित होने से ध्यण् प्रत्यय होता है । गद्यं, मद्यं यम्यं । प्रगाद्यं, प्रमाद्यं प्रयाम्यम् ।
नियम ५६० - ( नाम्नि वदः क्यप् च ५।१।३६ ) नाम उपपद में हो तो वद् धातु से य और क्यप् प्रत्यय होता है | सत्योद्यं, सत्यवद्यम् ।
क्यप् प्रत्यय के रूपों के लिए नियम
२२७
नियम ५६१- - ( वृनेतिदृजुषिशा सुस्तुभ्यः ५|१|४० ) वृन्, इ, दृ, जुष्, शास्, स्तु - इन धातुओं से क्यप् प्रत्यय होता है । वृत्यः प्रावृत्य:, इत्यः, अधीत्यः । दृत्यः, आदृत्यः । जुष्य, शिष्यः, स्तुत्यः ।
नियम ५६२ - ( ऋदुपधादऽकृपितृदृचः ५।१।३६) कृप्, नृत्, ऋच् धातुओं को छोड़कर उपधा में ऋकार वाली धातुओं से क्यप् प्रत्यय होता है । वृत्यं, वृध्यं, गृध्यम् ।
नियम ५६३- ( भृनोऽसंज्ञायाम् ५।१।४१) भृन् धातु से क्यप् प्रत्यय • होता है असंज्ञा के अर्थ में । संज्ञा अर्थ में घ्यण् प्रत्यय होता है । भृत्यः ( पोष्य: इत्यर्थः) । संज्ञा-भार्यः नाम कश्चित् क्षत्रियः ।
नियम ५६४- (कृवृषिमृजिशंसि दुहि गुहिजपेर्वा ५|१|४४) कृ, वृष्, मृज्, शंस्, दुह, गुह,, जप् धातुओं से क्यप् और ध्यण् प्रत्यय होता है । कृत्यं, कार्यं । वृष्यं वयं । मृज्यं, मार्ग्यं । शस्यं शंस्यं । दुह्यं, दोह्यं । गुह्यं, गोह्यं । जप्यं, जाप्यम् ।
,
प्रयोगवाक्य
न गद्यम् । सुरेन्द्रेण श्यामाय पुस्तकानि वर्षया भव्यम् । युष्माभिः सत्यं वचनं इदं स्थानं सर्वैः यम् । जनैः विषयेषु न गृध्यम् ।
श्रावकैः सचित्तं नीरं न पेयम् । सुव्रतेन अणुव्रतगीतं गेयम् । विवेकिभिः विना प्रयोजनं न तक्यम् । छात्रैः ज्ञानं प्राप्तुं प्रयत्यम् । तया कर्कशं वचनं देयानि । सीमया पारितोषिक: नेयः । श्रव्यम् । गृहे अस्माभिः न स्थेयम् । साधकैः जिनः जप्यः ।
- युष्माभिः पापानि न गुह्यानि ।