________________
सन्नन्त २ (उ, अ प्रत्यय)
२०१ ५. नीचे लिखे वाक्यों को अ प्रत्यय में बदलो
अहं ग्रामं जिगमिषुरस्मि । सः पुस्तकं पिपठिषुरस्ति । किं ते धनं जिहीर्षवः सन्ति ? वयं चित्रं दिदृक्षवः स्मः । ६. हिंदी में अनुवाद करो
साम्प्रतं अहं न बुभुक्षुरस्मि । विनोदः किं जिघृक्षुरस्ति ? गजेन्द्रः नगरे विवत्सुरस्ति । साधवः तत्वं बुभुत्सवः सन्ति । किं युष्माकं वस्तुनः निनीषा चकास्ति ?