________________
१८८
वाक्यरचना बोध आचार्यः शिष्यं धर्म बोधयति । माता शिशुं ओदनं भोजयति । श्याम: मैत्रं मन्त्रं जल्पयति । आसयति विजयं माता।
नियम ४८६-(न नीखाद्यदिहाशब्दायक्रन्दाम् २।४।२६) नी, खाद् अद्, ह्वा, शब्दाय, क्रन्दय-इन धातुओं के योग में गोणकर्ता की कर्मसंज्ञा नहीं होती।
मूलवाक्य-भृत्यः भारं नयति ।
निन्नन्त श्रेष्ठी भृत्येन भार नाययति। इसी प्रकार खादयति अन्नं मैत्रेण श्यामः । आदयति अपूपं पुत्रेण माता। रामः मैत्रेण चैत्रं हाययति, शब्दायति, ऋन्दयति वा।
नियम ४८७-(अविवक्षितकर्मणामनिनकर्ता नौ वा २।४।२०) वाक्यों में जहां कर्म की विवक्षा न की जाए वहां गौण कर्ता की कर्म संज्ञा विकल्प से होती है। मूलवाक्य--श्यामः लिखति । निन्नन्त-विमल: श्याम लेखयति, विमल: श्यामेन लेखयति । सुशीला कमलां पाचयति, सुशीला कमलया पाचयति ।
जिन्नन्त में दो कर्ता होते हैं वैसे ही द्विकर्मक धातुओं के योग में कर्म भी दो होते हैं। वहां किस कर्म में प्रत्यय करना चाहिए इसके लिए नीचे लिखे दो श्लोक मननीय हैं
गौणे कर्मणि दुह्यादेः, प्रधाने नीहृकृष्वहाम् । आहारबोधशब्दार्थ-निन्नन्तानां निजेच्छया ॥१॥ गत्यर्थाऽकर्मकाणां तु, प्रधाने हृकृनोस्तथा।
कर्मजाः प्रत्ययाः प्रोक्ता श्चात्मनेऽभिवदे दंशेः ॥२॥ नी, ह, कृष्, वह --इन धातुओं के योग में प्रधान कर्म में प्रत्यय होता है
मूलवाक्य-गोपालः अजां ग्रामं नयति ।
प्रधान कर्म में प्रत्यय-गोपाल: अजा ग्राम नीयते । इसी प्रकार रामेण ग्रामं शाखा कृष्यते । मैत्रेण ग्राम भारो उह्यते ।
आहार, बोध और शब्द अर्थवाली सभी धातुओं से जिन्नन्त में इच्छानुसार प्रत्यय किया जा सकता है।
मूलवाक्य-(आहार अर्थ धातु) जिनेश: अतिथि मोदकं भोजयति । प्रधान कर्म-जिनेशेन अतिथिं मोदक: भोज्यते । गौण कर्म-जिनेशेन अतिथिः मोदकं भोज्यते । मूलवाक्य (बोध अर्थ धातु)-आचार्यः शिष्यं धर्म बोधयति । प्रधानकर्म-आचार्येण शिष्यं धर्मः बोध्यते । गौणकर्म-आचार्येण शिष्यो धर्म बोध्यते । इसी प्रकार—पाठ्यते शिष्यो ग्रंथं अध्यापकेन । पाठ्यते शिष्यं ग्रंथ :