________________
१८०
वाक्यरचना बोध
अम्यास
१. हिंदी में अनुवाद करोमदनः स्थविष्ठोऽस्ति । अनयोः वस्त्रयोः किं शुक्लतरमस्ति ? एषु को ज्येष्ठोऽस्ति ? बालिकासु का पटुतमास्ति ? विमलानंदयोः का पटीयसी
चकास्ति ? चन्दनबाला संघे साध्वीतमा बभूव । २. निम्नलिखित शब्दों का वाक्यों में प्रयोग करो और बताओ किस शब्द से कौन सा तद्धित प्रत्यय हुआ है ? . दवीयान्, यविष्ठः, स्थवीयान्, यवीयान्, क्षोदीयान्, कुत्र, यदा, इतः,
अतः, श्वेष्ठः। . ३. नीचे लिखे शब्दों के अर्थ में दूसरे शब्द क्या हो सकते हैं ? .... साधुतरः, स्थविष्ठः, दवीयान्, क्षोदिष्ठः, मधुरतमः, गुरुतरः, ज्यायसी,
अन्यथा, अतः, इतः, इत्थं, कुह, इह, अत्र, कदा, तदानीम् । ४. निम्नलिखित शब्दों के अर्थ बताओ
केककिता, वीजनम्, पेटकः, पोटकी, पेषिणी, जामिकः । ५. क्री और ग्रह, धातु के दिबादि, णबादि तथा स्यत्यादि के रूप लिखो।