________________
१७५
तद्धित १३ (स्वार्थिक प्रत्यय) से यण् प्रत्यय होता है। भेषजं एव भैषज्यम् । अनन्तं एव आनन्त्यम् । आवसथः एव आवसथ्यम् । इतिह एव ऐतिह्यम् ।
नियम ४५१- (चतुर्वर्णादिभ्यष्ट्यण् ७।४।६५) चतुर्वर्ण आदि शब्दों से ट्यण् प्रत्यय होता है । चतुर्वर्ण : एव चातुर्वर्ण्यम् । त्रैलोक्यम्, सार्वलोक्यम्, सान्निध्यम्, सामीप्यम् ।
नियम ४५२-- (देवात्तल ७।४।६६) देव शब्द से तल् प्रत्यय होता है। देव एव देवता।
नियम ४५३- (मृदस्तिक: ७।४।६७) मृत शब्द से तिक प्रत्यय होता है । मृदेव मृत्तिका।
नियम ४५४-- (वर्णाव्ययात् स्वरूपे कार: ७।४।६६) अकार आदि वर्ण और अव्यय से कार प्रत्यय होता है। अकारः, ककारः, नमस्कारः, ओङ्कारः।
नियम ४५५- (रादेफो वा ७।४।१००) र शब्द से स्वार्थ में एफ प्रत्यय विकल्प से होता है। रेफः, रकारः ।
नियम ३५६-(नामरूपभागेभ्यो धेयः ७।४।१०१) नाम, रूप, भाग इन शब्दों से स्वार्थ में धेय प्रत्यय होता है । नामधेयम्, रूपधेयम्, भागधेयम् ।
नियम ४५७- (मादिभ्यो यः ७।४।१०२) मर्त आदि शब्दों से य प्रत्यय होता है । मर्त एव मर्त्यः, सूर्य., भाग एव भाग्यम् । क्षेम्यः, अपराध्यम्, लव्यम् ।
नियम ४५८-(नवादीनतनत्नञ्च न चास्य ७।४।१०३) नव शब्द से ईन, तन, त्न और य प्रत्यय होते हैं और नव को नू आदेश होता है। नवीनम्, नूतनम्, नूत्नम्, नव्यम् ।
प्रयोगवाक्य गुरूणां विनयं कुरु । साम्प्रदायिक विवादं जहीहि । मानसं जपं कुरुष्व । अस्मिन् विष्टपे आनन्त्यानि वस्तूनि सन्ति । जिनकल्पिनः साधवः भैषज्यं न नयन्ति । अयं घट: मृत्तिकायाः चकास्ति । दस्यूनां नामधेयं श्रुत्वा बालकाः दधुवुः । पुरुषस्य 'भाग्यं को वुध्यते ? नव्यं वस्तु सर्वेभ्य: रोचते । पापानि रुन्द्धि । हंस: दुग्धं नीरं च विनक्ति । साधुः छिन्नं पात्रं युनक्ति । दुर्जनः मित्राणि भिनत्ति । तक्षकः वृक्षाणि छिनत्ति । बाल: ओदनं भुनक्ति । भूप: पृथ्वी भुङ्क्ते । स मुधा विवादं तनोति । सा गोधूमं पिनष्टि ।
__ संस्कृत में अनुवाद करो अदालत में आज न्यायाधीश ने क्या फैसला सुनाया ? अपील को खारिज करना या स्वीकार करना किसका काम है ? उसकी जमानत कौन देगा ? छात्र ने अर्जी कब दी थी ? इस इकरारनामे पर किसका नाम है ?