________________
१५४
" वाक्यरचना बोध
में इकण् प्रत्यय होता है। हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना चरति दाधिकः ।
नियम ३१०-(पादेरिकट ७।२।१३) पर्प, अश्व, अश्वत्थ, रथ, अर्घ्य, व्याल, व्यास शब्दों से चरति अर्थ में इकण् प्रत्यय होता है। पर्पण चरति पपिकः, पपिकी, अश्विकः, रथिकः ।
नियम ३११- (पक्षिमत्स्यमृगाख्येभ्यो हन्ति ७।२।३८) पक्षि, मत्स्य और मृग इनके स्वरूप, पर्यायवाची और जातिविशेष द्वितीयान्त शब्दों से इकण् प्रत्यय होता है। पक्षिणो हन्ति पाक्षिकः । शाकुनिकः, मायूरिकः, मात्स्यिकः, मैनिकः, मार्गिकः, साराङ्गकः, हारिणिकः ।
नियम ३१२-(धर्माधर्माभ्यां चरति ७।२।४३) द्वितीयान्त धर्म, अधर्म शब्द से चरति (अनुष्ठान) अर्थ में इकण् प्रत्यय होता है। धर्मं चरतिधार्मिकः । आधर्मिकः । .........नियम ३१३- (निकटादिषु वसति ७।२।८२) सप्तम्यन्त शब्द से पसात अथ म इकण प्रत्यय होतो ह ।1८' ५ नपाको गोली मूलिकः, श्माशानिकः ।
नियम ३१४-- (मूल्यैः क्रीते ७।२।१०५) तृतीयान्त मूल्यवाची शब्द से क्रीत अर्थ में इकण प्रत्यय होता है। प्रस्थेन क्रीतं प्रास्थिकम् । साप्ततिकम् ।
नियम ३१५– (अर्हति ७।२।१३२) द्वितीयान्त शब्दों से अर्हति अर्थ में इकण् प्रत्यय होता है। छत्रमर्हति छात्रिकः । चामरिकः । वास्त्रिकः ।।
नियम ३१६-(शोभते ७।२।१७३) तृतीयान्त शब्दों से शोभते अर्थ में इकण् प्रत्यय होता है । आचार्येण शोभते आचायिकः गणः । शीलेन शोभते शैलिकी सी वास्त्रयुगिकं शरीरम् । औपनहिको पादौ ।
प्रयोगवाक्य ___ कौद्दालिकः कुत्र वसति ? दाधिकं भक्तं कस्मै रोचते ? बाहुकं कृष्णं दृष्ट्वा सर्वेऽपि पांडवा: विस्मयं जग्मुः। अस्यां नगर्यां अनेके पाक्षिकाः, शाकुनिकाः, मायूरिकाः, मात्स्यिकाः, हारिणिकाः, मार्गिकाः च सन्ति । धार्मिकाणां व्यवहारो मृदु भवति । आधर्मिकाः निरये यान्ति। वार्भमूलिक: मूषकः कि अत्ति ? शैलिकी सीतां सर्वेऽपि स्मरन्ति । सुशीला गुरोः वाणी लेढि लीढे वा । मनि: भोजनं अहासीत । रामः सीतां कथं जहौ ? य: पापात् बिभेति सोऽस्ति महान् । स: कस्मात् अभषात् !
संस्कृत में अनुवाद करो ___मंजू को उसकी मां ने अंगूठी, करधन, धुंघरु, बाजूबन्द, हंसुली, कान की बाली, टिकुली और एकलड का हार दिया था। अपनी नामांकित अंगूठी