________________
१५०
वाक्यरचना बोध
अर्थ में अण, इय आदि प्रत्यय होते हैं । मथुरायां भवः माथु रः । भारतीयः ।
नियम २६१- (दिगादेर्यः ७।१।३२) दिश्, वर्ग, गण, पक्ष, मित्र, मेधा, न्याय, देश, काल, आकाश, अप्, मेघ, वंश आदि शब्दों से भव अर्थ में य प्रत्यय होता है । दिश्यः, वर्दी, गण्यः, देश्यः ।।
नियम २९२-(शरीरावयवात् ७।१।३३) शरीर के अवयव से भव अर्थ में य प्रत्यय होता है । दन्त्यः, कर्ण्यः, ओष्ठ्यः, मुख्यः, मूर्धन्यः ।
नियम २६३-(दृतिकुक्षिकल शिवस्त्यहेरेयण ७।१।३५) दृति, कुक्षि, कलशि, वस्ति, अहि शब्दों से भव अर्थ में एयण प्रत्यय होता है । दार्तेयं जलं । कौक्षेयः व्याधिः । कालशेयं तकं । वास्तेयं मूत्रं । आहेयं विषम् ।
नियम २६४-(मध्यादिनणणेया मुम चास्य ७।११४८) मध्यशब्द से भव अर्थ में दिनण्, ण, ईय प्रत्यय और मुम् का आगम होता है। मध्ये भवः माध्यन्दिनः, माध्यमः माध्यमीयः ।
नियम २६५– (ईयो मत्वर्थजिह्वामूलाङ्गुलिभ्यश्च ७१।४६) मत्वर्थ, जिह्वामूल, अंगुलि, मध्य शब्दों से भव अर्थ में ईय प्रत्यय होता है। मत्वर्थीयः, जिह्वामूलीयः, अङ गुलीयः, मध्यीयः ।
नियम २९६- (वर्गान्तात् ७।१।५०) वर्गअंत वाले शब्दों से भव अर्थ में ईय प्रत्यय होता है । कवर्गीयः, तवर्गीयः, पवर्गीयः ।
नियम २६७-(प्रभवति ७।१।६६) पंचमी विभक्ति अन्त वाले शब्दों से प्रभवति (प्रथमं प्रकाशमानेऽर्थे) अर्थ में यथाविहित प्रत्यय होते हैं। हिमवतः प्रभवति हैमवती गंगा । दारदी सिन्धुः । काश्मीरी वितस्ता ।
नियम २६८-(अधिकृत्य कृते ग्रन्थे ७।११७४) द्वितीयान्त शब्द से अधिकृत्य कृते ग्रन्थे (जिस विषय को लेकर ग्रन्थ बनाया जाए) अर्थ में अण आदि प्रत्यय होते हैं। सुभद्रां अधिकृत्य कृतो ग्रन्थः सौभद्रः । भाद्रः, चान्दनः, बालः, सैतः । .
नियम २६६-(तेन प्रोक्ते ७।१।६१) तृतीयान्त शब्द से प्रोक्त (व्याख्यात) अर्थ में अण् आदि प्रत्यय होते हैं। गणधरेण प्रोक्तं गाणधरं द्वादशाङ्गम् । भद्रबाहुना प्रोक्तं-भाद्रबाहवानि उत्तराध्ययनानि ।।
नियम ३००-(कृते ७।१।१०६) तृतीयान्त शब्द से कृत (उत्पादित, बनाया हुआ) अर्थ में अण् आदि प्रत्यय होता है। शिवेन कृतो ग्रन्थः शैवः । सिद्धसेनीयः स्तवः ।
नियम ३०१- (तस्येदम् ७।१।११२) षष्ठयन्त नाम से इदं अर्थ में यथाविहित प्रत्यय होता है। भिक्षोः इदं भैक्षवं । माथुरं, बार्हस्पत्यं, पाटलिपुत्रकः, प्राकारः, कालेयः, आग्नेयं, राष्ट्रिय, पारावारीणम् ।
नियम ३०२-(निशाप्रदोषात् ६।४।८४) कालवाची निशा, प्रदोष शब्द से शेष अर्थ में इकण और अण् प्रत्यय होता है। नैशिकः, नैशः । प्रादो