________________
१४६
वाक्यरचना बोध
पश्चात् , पुरस् शब्द से त्यण् प्रत्यय होता है दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः ।
नियम २७४- (क्वामेहत्रतसस्त्यप् ६।४।१५) क्व, अमा, इह, और त्र और तस् प्रत्ययान्त शब्द से त्यप् प्रत्यय होता है । क्वत्यः, अमात्यः, इहत्यः, कुत्रत्यः, यत्रत्यः, तत्रत्यः, कुतस्त्यः, ततस्त्यः ।
नियम २७५- (ऐषमोह्यःश्वसो वा ६।४।१८) ऐषमस्, ह्यस्, श्वस् शब्दों से शेष अर्थ में त्यप् और तन प्रत्यय होता है। ऐषमस्त्यं, ऐषमस्तनं । ह्यस्त्यं, ह्यस्तनं । श्वस्त्यं, श्वस्तनम् ।
निगम २७६-(णो रण्यात् ६।४।२१) अरण्य शब्द से शेष अर्थ में ण प्रत्यय होता है। आरण्याः पशवः ।
नियम २७७-(भवतोरिकणीयसौ ६।४।३०) भवत् शब्द से इकण, ईयस् प्रत्यय होता है । भावत्कं, भावत्की । भवदीयः, भवदीया ।।
नियम २७८- (परजन राज्ञोऽकीयः ६।४।३१) पर, जन, राजन् शब्द से अकीय प्रत्यय होता है। परकीयः, जनकीयः, राजकीयः ।
नियम २७६-(वृद्धादीय: ६।४।३२) वृद्ध संज्ञा से शेष अर्थ में ईय प्रत्यय होता है। त्यदादिगण और जो संज्ञा व्यवहार में प्रयोग में आती है उसकी वृद्ध संज्ञा होती है । चैत्रीयः, मोहनीयः, मैत्रीयः, तदीयः, मदीयः ।
नियम २८०-(वा युष्मदस्मदोजीनीयुष्माकास्माकौ च ६।४।६६) युष्मद् और अस्मद् शब्द से शेष अर्थ में अञ्, ईनञ् प्रत्यय विकल्प से होता है । उसके योग में युष्मद् को युष्माक, अस्मद् को अस्माक आदेश होता है । युवयोर्युष्माकं वा इदं यौष्माकं, यौष्माकीणं, युष्मदीयम् । आस्माकं, आस्माकीनं, अस्मदीयम् ।
नियम २८१- (तवकममकावेकत्वे ६।४।७०) शेष अर्थ में एकत्ववाची युष्मद् और अस्मद् से अञ् और इनन् प्रत्यय होता है, तथा युष्मद् को तवक और अस्मद् को ममक आदेश होता है। तव अयं तावकः, तव इदं तावकं, तव इयं तावकी। इसी प्रकार मामकः मामकः, मामकी । इसी प्रकार ईनन् प्रत्यय होता है। तव अयं तावकः, तावकीनं, त्वदीयम् । मामकः, मामकीनं, मदीयम् ।
नियम २८२-(अन्तादिमध्यान्मः ६।४।७६) अंत, आदि और मध्य शब्द से शेष अर्थ में म प्रत्यय होता है । अन्तमः, आदिमः, मध्यमः ।।
नियम २८३-(पश्चादग्रान्तादिम: ६।४।७८) पश्चाद्, अग्र और अन्त शब्द से शेष अर्थ में इमः प्रत्यय होता है। पश्चिमः, अग्रिमः, अन्तिमः । (अनाराच्छश्वत् पृथगोऽव्ययस्य ८।४।६६) से अव्यय की टि का लोप करने पर पश्चिमः ।
'नियम २८४- (वर्षाकालेभ्यः इकण् ६।४।८१) वर्षा और कालवाची