________________
समास ३ (बहुव्रीहिसमास)
११३ नियम १८६- (संख्याया बहुव्रीहेः ८।३।७०) संख्यावाची शब्दों से बहुव्रीहि समास में 'ड' प्रत्यय हो जाता है। जैसे-द्वौ वा त्रयो वा द्वित्राः । पञ्चषाः । द्विदशा: । त्रिदशा:।
नियम १९०- (सूत्-पूति सुरभिभ्यो गन्धादिद् गुणे ८।३।८६) सु, उत्, पूति, सुरभि शब्दों से परे गंध शब्द हो तो बहुव्रीहि समास में 'इत्' प्रत्यय हो जाता है यदि गंध शब्द गुण अर्थ में हो तो। जैसे-शोभनो गन्धो गुणोऽस्य सुगन्धि चन्दनम् । उद्गन्धि कमलम् । पूतिगन्धि करञ्जम् । सुरभिगन्धि केसरम् ।
नियम १६१-(क) (पादस्य लोपोऽहस्त्यादेः ८।३।६३) हस्तिन् आदि शब्दों को (हस्तिन, अश्व, कटोल, कटोलक, कण्डोल, कण्डोलक, गण्डोल, गण्डोलक, गडोल, गडोलक, गण्ड, महेला, दासी, गणिका, कुसूल, कपोत, जाल, अज) छोडकर उपमानवाची शब्दों से आगे बहुव्रीहि समास में पाद शब्द के 'द' के अ का लोप हो जाता है। जैसे-व्याघ्रस्येव पादावस्य व्याघ्रपात् । सिंहपात् । ऋक्षपात् ।
. नियम १९२-- (सुसंख्याया: ८।३।६५) सु और संख्यावाची शब्द पूर्व में हो तो पाद के 'द' के 'अ' का लोप हो जाता है। जैसे--शोभनौ पादावस्य सुपाद्, द्विपाद्, त्रिपाद्, चतुष्पाद् ।
.. स्त्रीलिंग में ईप विकल्प से होने से और पाद को पद् आदेश होने परसुपदी, सुपाद् रूप बनता है । द्विपदी, द्विपाद् । शतपदी, शतपाद् ।
नियम १९३-- (संप्राज्जानोर्जज्ञौ) ऊर्ध्वाद्वा ८।३।७६,८०) सम्, प्र से आगे जानु शब्द को बहुव्रीहि समास में जु, ज्ञ विकल्प से आदेश होते हैं। जैसे-संगते जानुनी अस्य संजुः, संज्ञः । प्रकृष्टे जानुनी अस्य प्रजुः; प्रज्ञः। ऊर्वे जानुनी अस्य ऊर्वशुः, ऊर्वज्ञः, ऊर्बुजानुः ।
नियम १९४-(धनुषो धन्वन् ८।३।८२) धनुष् शब्द को बहुव्रीहि समास में धन्वन् आदेश हो जाता है। जैसे-शाङ्गं धनुरस्य शार्ङ्गधन्वा । (धन्वन्) । पिनाकधन्वा । गाण्डीवधन्वा ।
प्रयोगवाक्य पद्मपाणिः मुनिः कुत्रास्ति ? गडकण्ठः कोऽस्ति ? दण्डपाणि जनक दृष्ट्वा पुत्रोऽधावत् । सुखयाता रजनी। हीनदुःखा बाला केयम् ? चन्द्रमुखीभायं रामचन्द्रं को भापयति ? युवाजानिना सुभाषेन किं उक्तम् ? सुहृदां सर्वत्र सत्कारो भवति । सुप्रजाः नृपः सुखमनुभवति । अमेधा न किमपि कर्तुं शक्नोति । ऋक्षपात् पुरुषोऽयम् । सुपदी इयं बाला । अहं गुरुं श्रयामि श्रये वा। त्वं एतद् पुस्तकं कुत्र अनैषीः ? मुनिः भिक्षां याचति याचते वा। जननी भोजनंपच ति पचते वा । रात्री गगने तारकाः राजन्ति राजन्ते वा।