________________
वाक्य रचना बोक
अन
प्रति
यथा
सचक्र
ख्याति (प्रसिद्धता), इति, अहो (भद्रबाहो: ख्यातिः इतिभद्रबाहु,
अहोभद्रबाहु पश्चाद्
महावीरस्य पश्चाद् अनुमहावीरं योग्यतायां
रूपस्ययोग्यांचेष्टां कुरुते अनुरूपं चेष्टते . वीप्सा
दिनं दिन प्रति प्रतिदिनं अनतिक्रम
यथा शक्तिमनतिक्रम्य यथाशक्ति असादृश्य
ये ये वृद्धाः यथावृद्धं सादृश्य
सह (स) श्रुतस्यसादृश्यं सश्रुतमनयोः योगपद्य (एककालता) सह (स) युगपत् चक्राणि । आनुपूर्वी (अनुक्रम) अनु ज्येष्ठस्य अनुक्रमेण अनुज्येष्ठ ( संपत्ति (सिद्धि) सह (स) क्षत्राणां संपत्तिः सक्षत्रं
(आत्मभावनिष्पत्तिः). साकल्यं (अशेषता) सह (स) तृणेन सह . सतणं अभि
आभिमुख्य अग्निआभिमुख्य अभ्यग्नि प्रति ... आभिमुख्य अग्निं आभिमुख्य प्रत्यग्नि
नियम १६६-(पारेमध्येऽग्रेऽन्तः षष्ठ्या वा ३।१।३०) पारे मध्ये, अग्रे, अन्तः इनके साथ समासं करने पर इनकी विभक्ति का लोप नहीं होता, इसलिए ये अव्ययीभाव समास में निपात हैं। जैसे-पारं गंगाया: पारेगडं। गंगायाः मध्ये मध्येगंगं । वनस्य अग्रे अग्रेवनं । गिरेः अन्तर् अन्तगिरि ।
___ अव्ययीभाव समास में निम्नलिखित शब्दों से ट (अ) प्रत्यय हो जाता है और ट होने से शब्द अकारान्त बन जाता है
नियम १७०- (शरदादेरव्ययीभावात् ८।३।२७) शरद्, त्यद् तद्, यद्,
नियम १६९-(पारमध्यऽग्रऽन्तः षष्ठ्या वा ३।१।३०) पार मध्ये, अग्रे, अन्तः इनके साथ समास करने पर इनकी विभक्ति का लोप नहीं होता, इसलिए ये अव्ययीभाव समास में निपात हैं। जैसे-पारं गंगाया: पारेगङ्गं । गंगायाः मध्ये मध्ये गंगं । वनस्य अग्रे अग्रेवनं । गिरेः अन्तर् अन्तगिरि ।
अव्ययीभाव समास में निम्नलिखित शब्दों से ट (अ) प्रत्यय हो जाता है और ट होने से शब्द अकारान्त बन जाता है
नियम १७०- (शरदादेरव्ययीभावात् ८।३।२७) शरद्, त्यद् तद्, यद्, कियत, हिरुक, हिमवत्, उपसद्, सदस्, अदस्, अनस्, मनस्, विपाश, दिश,
नियम १७१-(सख्यायानदागादावराभ्याम् दाशर८) पूव शब्द संख्यावाची हो, अन्त में नदी या गोदावरी शब्द हो तो ट प्रत्यय हो जाता है। जैसे—पञ्चनदम्, सप्तनदम्, द्विगोदावरम्, त्रिगोदावरम् ।