SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५३ जैन-पाण्डुलिपियाँ एवं शिलालेख सं.व्याख्या -८. जानूउरु ति जीवान्, यो मेकुसइ हंति, स विहस्ति स्वर्ग, न मिदिहदि न प्राप्स्यति। किं तु बिल्ल इति निश्चितं, बुचिरुक् स्थूलानि, दोजखीधंग नरकदुःखानि प्रभूतानि, तस्य हस्ति भवंति । अतएव तव सेवको जंतून्न हंतीत्यर्थः । दूहक षट्कं । ___ अस्तारां तेरीखु बदानु साले साते दीग सरानु। चिस्मदीदयं बुध रू तुरा बूदी कार सऊ बस मरा ।।६।। सं.व्याख्या -६. अस्तारां नक्षत्रं, तेरीखु तिथिः, छ, (ब) इति भाषाविशेषे, दातु शरीरं, साले संवत्सरः साते घटिका, दीन प्रभातं, नु वाक्यालंकारे। सरात (भ) य्यं एतानि स्थानानि, भव्यानि अथ मम जातानि, ये यतः, चिस्म नेत्रद्वयेन, तुरा तव रू मुखं दीद दृष्टं, कार प्रयोजनानि, सउ सर्वाणि कार्याणि संपूर्णानि बभुवुरिति भावार्थः । चतुष्पदी छन्दः । दीद इति विलोकितम् । तथा च - माहि उस्तुरु गाउ गाउनर खू (ग) पलंगो। आहू गुरवा मुरुगु संरु गामेसि कलागो। मगस सितारक मारु बाजु गाबसु ताउसग। ऊयजकु मखलु कतानु खडख सगु बत बुज मूसग। दुज खडसार नकासु जनि दरजीउ जरी हजामु। ते वासई जिम मेकुनई सिरिजिन तुरा सलामु । ।१० ।। सं.व्याख्या -१०. मही मत्स्यः, उस्तुरु उष्ट्र:, गाउ गौः, गाउनर बलीवर्दः, खूग शूकरः, पलंगश्चत्रकः, आहू कृष्णसारः, गुरुवा मार्जारः, मुरुग कुर्कुट:, सेरु व्याघ्रः । ग्रामेसि महिषी, कुलग काकः, मगस मक्षिकाः, सितारिका काबरिः, मारु पन्नगः, वायु (बाजु) श्येनः, गावसु ऋक्षुः, तारुसग मयूरः, ऊयजकु गृहगोधीका, मखलु तीड, कुतान मत्कुणः खयर चंचटः, सगु श्वा, बत हंसः, बुज अज्जा, मूसग मूषकाः, एतैः शब्दैः तिर्यचः प्रतिपादिताः । सांप्रतं, कुंमानुषयोनयःदूर्जयौ खउसार चर्का (चर्म) कारः, नकासु चित्रकारः, जनि महिला, दरजीउ सूचिकः, जरी सुवर्णकारः, हजाम नापित इत्यादि अन्या अपि विकृतिजातयो ग्राह्याः जातिग्रहणे तज्जातीयस्यापि ग्रहणमिति वचनात्। हे जिन। से वासई भवंति ये तब नमस्कारं (न) कुर्वति। कोऽर्थः-तव नमस्कारमकृत्वा तिर्यग्योनौ पूर्वोक्तस्वरूपेषु सत्वेषु कुमानुषत्वे च जीवा उत्पद्यत इति भावः। शहरु दिह उलातु छत्रु खाफूर ऊदु मिसिकि जरु नवातु ष्वांद रोजी दरास । कसव पिसि तुरा इं नो सरा मेखुहाइ रिसह हथमु दोस्ती वंदिने मेदिहीति ।।११।। सं.व्याख्या -११. शहरु पत्तनं, दिह ग्रामः, उलात देशः, छत्रु छत्र, छत्र ग्रहणात् राज्यं ज्ञेयं। खापरु कर्पूरं, ऊदु अग्ररुः, मिसकि कस्तुरी, जरु सुवर्ण, नवातु शर्करा, ष्वांद स्वामिन्, रोजी विभूतिः दरास विस्तीर्णः कसन इक्षुः पिमि (स) पार्वे तुरा तव इं एष मल्लक्षणों जनः । नो नैव शराभज्ज पूर्वोक्तं वस्तुजातं, मेषुहोई याचेत किंतु हे ऋषभ, हेथमु न्यायं दोस्ती सर्वस्यापि मैत्री बंदिने इयदेव त्वं मे दहीति देयाः। कोऽर्थः अहं अ (न्य) त्
SR No.032394
Book TitleJain Pandulipiya evam Shilalekh Ek Parishilan
Original Sutra AuthorN/A
AuthorRajaram Jain
PublisherFulchandra Shastri Foundation
Publication Year2007
Total Pages140
LanguageHindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy