________________
५२
जैन-पाण्डुलिपियाँ एवं शिलालेख संस्कृत-व्याख्या -३. हे स्वामिन् । अस्मदीयां भक्तिं किंचित् अल्पमात्रां श्रृणु आलोकय। विज्ञप्तिकां श्रृणु विनयं च विलोक्य इत्यर्थः । मासं दिवसं रात्रिं याम एकमपि मम दिलु हृदये विनसिनी उपविश इत्यर्थः । । खतमथुर्भक्तिर्यथा -
आलोवोमसुआरदुः ख्तमथुर्भक्तिः सुराद्गायनं नृत्यं स्याद्रसकुर्नयश्च हथमु रुढिस्तदा काइदा। अन्यायोपि हरामु सोगतिरथो दिव्यादिका जूमला संघातस्य स यातनिहोरक इति स्याद्विक्रयः व्योध्वनी ।। तुं मादर तुं पिदर बुध तुं ब्रादर तुं आमु।
नेसि बिहेलिय तइं अवरि बीजें मोरइ कांमु।।४।। सं.व्याख्या -४. त्वं .........माता त्वं विमुच्य अपरेण बीजे किमपि मम कार्य नेमि नास्तीत्यर्थः।
महमदमालिम मंतरा ईब्राहिम रहमाणु।
ईहं तुरा कुताबीआ मेदिहि मुक्यल्फरमाणु ८४ ।।५।। सं.व्याख्या -५. त्वं महमदो विष्णुः, ईब्राहिमो ब्रह्मा, रहमानो महेश्वरः त्वमेव । अथ रहत्यागे इति चौरादिको विकल्पे नंतो धातुः । रहति रागद्वेषौ त्यजतीत्येवं शक्तः । शक्तिवयस्ताच्छील्ये इति शानड्। आन्मोंत आने मोंत: णत्वे कृते रहमाण इति रूपं । सर्वेपि देवास्त्वमेव । मालिमः पंडितो मम त्वं । इहं एषोऽहं तुरा तव कुतावीआ लेखशालिकः । मे मेदिहि मम फुरमाण आदेशं देही, किं करवाणि अहं । पंडितो हि, शिष्यस्यादेशं ददातीति भावः ।
फरमूद तुरा जु मेकुनइ न सुधंग।
खोसु शलामथ आदतनु अर्जदि छोडिय यंग।।६।। सं.व्याख्या -६. फरमूद तुरा तव आदिष्टं यो मेकुनइ करोति, संधंग दुःखानि न मेचीनइ न चुंटयेत् । खोसं सुखं शलामथ कुशलं आदत साहाय्यं नु नव्यं, अजदि लभते। कथं भूतः छोडिययंगः मुक्तकलह इति संबोधनं गतद्वेष इति भावः।
सादि न खस्मि नवा अगर तं कुय तुरा सलामु ।
बंदि षलात सु मे दिहइ वासइ ने हर हरामु ।।७।। सं.व्याख्या -७. सादिति तुष्टो न वा मेति । अगर यद्यपि त्वं कुय क्वापि तुरा सलामु तव नमस्कारः, वंदित्ति ईदृशः । किं च षलात राजप्रसादः स मे दिहइ ददाति। हर इति प्रत्यर्थे त्वां प्रतिनमस्कारो हरामु व्यर्थ निवासइ न भवति। कोऽर्थः यदि न तुष्टो न रुष्टोऽसि ततस्तव नमस्कारो राजप्रसादं कथं ददाति, कथं व्यर्थो न स्यादिर्थः ।
जानूउरु यो मेकुसइ मिदिहदि तो न विहस्ति । बुचिरुक बिल्लइ दोजखी धंग बहुत तसु हस्ति ।।८।।
८४. प्रतीत होता है कि मानतुंग-सूरि कृत भक्तामर-स्तोत्र के २५वें पद्य से यह पद्य प्रभावित हैतुलना कीजिये-- बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात्
त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् आदि।