________________
(१८८) कोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजझे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुशा
चानवस्थादोषसंरक्षणाय भगवता न कृतेति ॥ १० सुप्रज्ञप्तति-सुष्ठु प्रशप्ता यथैवाख्याता तथैव सुन्छु सूक्ष्मपरिहारा
सेवनेन प्रकर्षेण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां
शतिरासेवनार्थः । ११ सम्यग्दर्शनादिम्पो मोक्षमार्गो जिन्द्रानेन्द्रचदिभिः सत्पुरुषैः
प्रहतः तं प्रति प्रह्वाः वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्ची. त्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्य तजनितमार्गविस्तम्भो
विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते ॥ आचा० पृ० ४४. १२ तमकायळोकं चशब्दादन्यांश्च पदार्थान् आशया-मौनीन्द्र
पचनेनाभिमुल्येन सांगत्वा-शात्वा । आचा० पृ. ४३. १३ विनापकरण यस्तु, जीवादी स्त्रातुमीश्वरः । जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ॥१॥
उत्तराध्ययन. पृ० १३४. १४ ततो यूयमपि यथा भगवान् संसार जितवान् तथैव यत्न
विधत्त ॥ सुअगडांग चोपडा पा. ३०३. १५ एतदुक्तं भवति-प्राणतिपातनिषेधादिक स्वतोऽनुष्ठाय परांश्च
स्थापितवान्, न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तं"ब्रवाणोऽपि न्याय्यं स्ववचनविरुद्ध व्यवहरन्, परानाल कश्चिद् दमयितुमदान्तः स्वयमिति । भवानिश्चित्येवं मनसि जगदाधाय सकल, स्वमात्मान तावद् दमयितुमदान्त व्यवसितः ॥ १॥" इति । तथा