________________
(१८७) गरीयस्त्वात् सचेलस्य, धर्मस्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाश्चैव, वस्त्रं दधे न लजया ॥ १ ॥ इत्यादि । आचा. पृ० ३०१. एष चर्याविधिरनन्तरोक्तोऽनुकान्तः-अनुचीर्ण: माहणेणत्तिश्रीवर्द्धमानस्वामिना मतिमता विदितवेद्येन बहुश:-अनेकप्र. कारमप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, एवम्अनेन यथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो रीयन्ते-गच्छन्तीति । आचा० पृ. ३०६ एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सेोऽनु. कान्तः-अनुष्ठितः आसेवनापरिज्ञया सेवितः, केन ? श्रीवद्धंमानस्वाभिना मतिमता-शानचतुष्टयान्वितेन बहुशः-अनेकशी ऽप्रतिक्षेन- अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽ. परोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते ॥ आचा० पृ० ३१५. उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिश्चाई होइ चरित्तं इहँ पगयं ॥ १॥ तथाऽनशनादिके तपस्यनिहितबलवीर्यकोत्साहः कर्तव्यः, गृहीतस्य च प्रतिपालनं कर्तव्यमिति, उक्तमपितित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवंमि । अणिमूहिअबलविरिओ सम्वत्थामेसु उज्जमइ ॥ १ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहि । होइ न उजमिअव्वं ? सपञ्चवायमि माणुस्से ॥२॥ इत्येव तपसि भावना विधेया ॥ आचा० पृ० ४२०. भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलासादिरहितो महाहूदा व्यपगताशेषजलजन्तु