________________
(१८६ )
तित्थयरो चरणाणी सुरमहिओ सिज्झिभव्वयधुव मि । अणिमूहिअबलवरिओ सव्वत्थामेसु उज्जमइ ॥ १ ॥
किं पुण अवसेसेहिं दुक्खक्तयकारणा सुविहिपहि । होति न उज्जमियव्वं सपश्चवार्यमि माणुस्से ॥ २ ॥ आचा० पृ० १०, पंचवस्तु गाथा ८४१-८४२.
२ एवं तु समणुचिनं वीरवरेणं महाणुभावेण ।
जं अणुचरितु धीरा सिवमचल जंति निव्वाणं ॥ २८४ ॥ एवम् उक्तविधिना भावेोपधानं ज्ञानादि तपेो वा वीरवद्ध - मानस्वामिना स्वतोऽनुष्ठितमतेाऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ॥ आत्रा० पृ० ३०१०
३ आविर्भूतमनःपर्यायज्ञानेोऽष्टप्रकार कर्मक्षयार्थ तीर्थप्रवत्तनार्थं चात्थाय सङ्ख्याय - शात्वा तस्मिन् हेमन्ते मार्ग शीर्ष दशम्यां प्राचीनगामिन्यां छायायां प्रवज्याग्रहणसमनन्तरमेव रीयते स्म विजहार || आचा० पृ० ३०१.
४ सुरपतिना भगवदुपरि देवदूष्य चिक्षिपे, तत् भगवताऽपि निसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातु मुमुक्षुभिरपर शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं ॥ आचा० पृ० ३०१.
५ से बेमि जे य अईया जे य पडुप्पन्ना जे य आगमेस्सा अरहंता भगवंतो जे य पव्वइया जे य पव्वयन्ति जे अ पव्वसन्ति सब्वे ते सावही धम्मो देखिअन्वात्तिकट्टु तित्थधम्मयाए पसाऽणुधम्मिगत्ति एगं देवदूतमायाए पन्चइसु वा पव्वयंति वा पव्वसन्ति वेति । अपि च