________________
(१८८) "तित्थयगे चउनाणी सुरमहिओ सिज्झिअव्वयधुवंमि । भणिगूहिअबलविरिओ सव्वत्थामेसु उजमइ ॥१॥" इत्यादि, सूअगडांग चोपडा पा. ३२४.
१६ स्वयमेव च भगवान् पञ्चमहाव्रतोपपन्न इन्द्रियनाइन्द्रियगुप्तो विर.
तश्चासौ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेश
दत्तवानित्येतद् ब्रवीमीति ॥ सूअगडांग चोपडा पा. ९०९. १७ ननु चिन्तनीयमिदं यदष्टापायविनिर्मुक्तमालम्ब्य केवल्यव.
स्थायां पूजा कार्येति, यतो न चारित्रिणः स्नानादयो घटन्ते, तद्वत्साधूनामपि तत्प्रसक्तेः, न च तश्चरितमनालम्बनीयम्, भन्यथा परिणताप्कायादिपरिहार पाचरणनिषेधार्थः कथं स्यात् !, श्रूयते हि-एकदा स्वभावतः परिणत तडागोदरस्थाकाय तिलराशि स्थण्डिलदेश च दृष्ट्वाऽपि भगवान् महावीरस्तत्प्रयोजनवताऽपि साधूस्तत्सेवनार्थ न प्रवर्तितवान्, मा एतदेवास्मश्चरितमालम्ब्य सूरयोऽन्यांस्तेषु प्रवर्तयन्तु, साधवश्च मा तथैव प्रवर्तन्तामिति । अष्टक ३ श्लो०३ पृ० १६.
१८ धर्माग दानम्, भगवता प्रवृत्तत्वात, शीलवदिति भव्यजनस
म्प्रत्ययार्थमित्यर्थः । अष्टक २७ श्लो० ३ 'ज्ञानवदासेवितमालम्बनीयं भवतीत्यावेदितम् , तत्र चैवं प्रयोगः-यद्भगवदासेवित तद्यतिनां सेवनीय शीलमिव । अष्टक २७ श्लो० ५ पृ० ८७.
१९ तीर्थकदेव-वर्धमानजिन एव ज्ञात-दृष्टान्तः तीर्थ कृज्ज्ञातं तत्
आलोच्य-विभाव्य, यथा तेन भगवता वर्धमानस्वामिना प्रथमममवसरणे समागतामभव्यपर्षदं वर्जयित्वाऽन्यत्र विशिष्टा धमदेशना कृता एवमन्येनानुचितदेशादिकं स्वपरोपकाराभाव च