SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ नवग्रह चनमहा - पूजाङ्गरचनादिकः । द्वादशान दिवसान् यावत् प्रावर्त्तत प्रमोदतः || ३६ || युग्मम् प्रत्यह ं तत्र स्वधर्म - वात्सल्यमभवत् तथा । प्रभावनादीनि धर्म - कृत्यानि च विशेषतः || ३७॥ दिवसेऽन्त्ये महास्नात्र - मष्टोत्तरशताह्नयम् । जेमयित्वा जनान् सर्वान् ग्रामश्च निधूमीकृतः । ३८ ॥ प्रतिष्ठावसरे तत्र भूयांसेा मुनयो वराः । तं महं दृष्टुमायाताः श्रावकाश्च सहस्रशः ||३९|| विलेाक्य मुदिताः सर्वे प्रशसन्तो महोत्सवम् | अद्दष्टपूर्व इत्येष स्वस्वस्थानमयुर्जनाः ॥ ४० ॥ इत्युत्सव महानेष मनुष्यमरोज्झितः । निर्विघ्न पूर्णतां प्रापत् पादलिप्तपुरे वरे ||४१ ॥ आचार्यानन्दसागर - सूरिपट्टधरो मुदा । प्रशस्तिमेतामलिखत् सूरिर्माणिक्यसागरः || ४२ ||
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy