________________
૨૮૮
सूर्यात् पुरात सिद्धगिरेः सुसङ्घ, यन्निश्रया जीवनचन्द्र इवः ।
૧૯૭૬
चकर्ष पट्सप्तिनिधीन्दुवर्षे, रीषट्कपाल बहुसाधुश्राद्धाम् ॥१७॥
यदाज्ञया पोपटलालश्रेष्ठी, श्रीजामपूर्वान् नगरात् सुपुण्यः । अकर्षयत् सिद्धगिरेः सुसङ्घ षड्रीयुत वेदनवाङ्कगे | Sदे (१८८४)
॥१८॥
न्यवारयन् मालवदेशसैला-नेश' दिलीपं नृपति प्रबोध्य । अजादिहिंसां तदधीनदेशे, घस्त्रेषु यः पर्युषणादिकेषु ||१९|| सुदीर्घकालस्थित श्रुतस्य शुभेापदेश समवाप्य यस्य । मनोरमे देवविमानतुल्ये, जाते शुभे भगममन्दिरे द्वे ॥२०॥ शत्रुञ्जयादेस्तलदट्टिकायां, शिलासमुत्कीर्णकृतान्तमेकम् । द्वैतीयिक सुन्दरताम्रपत्रो - त्कीर्णागम सूरतबन्दिरे च ॥ २१ ॥ भोपावराख्य' जिनशान्तिनाथ - विभ्राजित विश्रुतसुप्रभावम् । यस्योपदेशादगमत् प्रसिद्धिं, तीर्थ शुभं मालवमण्डलस्थम् ||२२|| अन्यान्यपीत्थ' सुकृतानि जैन- बिम्बप्रतिष्ठाप्रमुखानि सुरिः । विधाय षट्शून्यनभक्षवर्षे (२००१),
ध्यानस्थितः सूर्यपुरेऽगमद् द्याम् ||२३|| इत्थं स्तुतः श्रुतधरः शुचिसंयमादिमाणिक्यसिन्धुरन गारगणाऽऽनताङ्घ्रिः ।
जरसागरगणीश्वरपट्टदीप, आनन्दसागरगुरुर्जयतात् स सूरिः ||२५||