________________
आगमोद्धारक-स्तवः।
प्रणेता--प्राध्यापका हीरालालः
( कापडियेत्युपाहः श्रीयुतरसिकदासात्मजः ) जातः कर्पटवाणिज्ये यो वंशे धर्मसंस्कृते । अग्रजोऽनुसृतो येन दीक्षावम॑नि यौवने ॥१॥ शास्त्राभ्यासः कृतोऽनल्पः स्वयं गुरौ दिवंगते । सूर्य पुरेत्र यस्याभूत् 'सूर' पदमहोत्सवः ॥२॥ अददाद् वाचना नैका आगमानां च योऽग्रणीः । देशनासु सभा गूढ-प्रश्नोत्तरैररज्जयत् ॥३॥ निरभिमानिनो यस्य शासनेऽनुपमा रतिः ।। संस्था अस्थापयन्नाना-शास्त्रबोधाय यो यमी ॥४॥ शिलासु ताम्रपत्रेषु चालेखयद् य आगमान् ।
आगमोद्धारकाभिख्या यस्य दिगन्तविस्तृता ॥५॥ जैनगीतादिकान् ग्रन्थान् यो जग्रन्थ गिरात्रिके । शाब्दिकस्तार्किकः शास्त्र-संशोधनक्रियाद्यतः ॥६॥ स्थविरत्वेऽपि यस्यासीत् स्मृतिशक्तिर्विकस्वरा । समाधिमरणाकाङ्क्षी धीरा व्याधिभरे सुधीः ॥७॥ त्यक्त्वा माहं शरीरेऽपि निर्वाणमधुनाऽगमत् । सार्वशासनहीर तं स्तुवे आनन्दसागरम् ॥८॥ --कुलकम् (१) अभिख्या = बिरुदम् ।
-