________________
૧૮૨
प्रापज्जनिं सदुपदेशमवाप्य यस्य
श्री आगमोदय समित्यभिधा सुसंस्था ।
सिद्धान्तवाचनप्रकाशनकारिका श्री
आनन्दसागरगुरू तमहं वन्दे ||५||
निर्युक्ति - भाग्य - वरवृत्तियुतानि सम्यग्
यः प्रापयत्प्रवचनानि विशेोध्य यत्नात् । भव्योपकाररसिक श्रुतभक्तिभाज
मानन्दसागरगुरुं तमहं वन्दे || ६ ||
यो बाचन समुददान्मुनिमण्डलाय
ज्ञानं प्रचारयितुमाप्तजिनागमानाम् ।
सम्यग् जिनागमरहस्यविदां वरेण्य
मानन्दसागरगुरुं तमहं वन्दे ||७||
एवं कृताऽन्यशुभशासनकृत्यजात
विख्यातशारदशशिप्रभशुभ्र कीर्तिम् ।
मानन्दसागरगुरुं प्रणमामि सूरिम् ||८||
आचार्यमौलिमुकुट मुनिवृन्दवन्द्य