________________
आगमोद्धारक - आचार्यदेव १००८
श्री आनन्दसागरसूरीश्वरस्तुत्यष्टकम् ।
श्रीजैनशासनन भोमिहिरायमाण
सज्ज्ञानसं यमशमा दिगुणाम्बुराशिम् ।
आप्तागमाद्धृतिकर कृतभूपबोध
२८१
मानन्दसागरगुरुं प्रणमामि सूरिम् ||१||
आसीज्जनुः कपडव'जपुरे यदीय
नाम्ना च यस्य यमुना जननी सुशीला | श्रीमनलाल इति यज्जनकः प्रशान्त
आनन्दसागरगुरु प्रणमामि सूरिम् ||२||
७ ४ ८
यो वैक्रमे मुनियुगाङ्कमृगाङ्क (१८४७) वर्षे जहेरसागर - मुनीश्वर पादपद्मे ।
आदत चारु चरणं शिववर्त्म धीर
आनन्दसागरगुरुं प्रणमामि सूरिम् ||३||
प्राचीन पुस्तकसमुद्धरणाय देव
चन्द्रादिनामकलितः प्रथितः सुकेाशः ।
यस्योपदेशमधिगम्य जनिं प्रपन्न
आनन्दसागरगुरु तमह प्रवन्दे ||४||