________________
૨૭૩
श्रीसिद्धक्षेत्रीयश्रीवर्धमानजैनागममन्दिरान्तर्गतशिलोत्कीणपश्चचत्वारिंशदागमानुसृत्यात्र सुरतबन्दरे श्रीआगमोद्वारकनाम्न्या संस्थया श्रीवर्धमानजैनताम्रपत्रागममन्दिर कारयित्वा ताम्रपत्रेषत्कीर्य स्थापितास्ते ॥ आगमोद्धारकाचार्यानन्दसागरसूरीश्वरोपदेशाद् द्वे अपि आगममन्दिरे एते जाते श्रीसिद्धक्षेत्रीयं श्रीवर्धमानजैनागममन्दिर १९९९वैक्रमीये प्रतिष्ठितं, इदं तु २००४ ॥
आचार्य-श्रीआनन्दसागरसूरिप्रणीत
तिथ्युपनिषद् । अहं श्रीसिद्धचक्रस्य, बीज सर्वेष्टसिद्धिदम् । प्रणम्योपनिषत्तिथ्याः, क्रियते सत्यसिद्धये ॥१॥ अथात स्तिथिजिज्ञासा । १ नगारिणाम् । ६ युगद्वापष्टित्रिंशद्भाग- अनियम इतरासु। ७ मानारूढा । २ कल्याणकादियुता अपि । ८ चन्द्रकलावृद्धिहानिलक्ष्या। ३ तदनुयायिन्याराधना । ९ एकपष्टिद्धाषष्टयंश- विरतितपोमयी सा। १० दिनमानोत्तरे । ४ सूर्योदयारम्भा दिनव्याप्ता।११ एकषष्टया दिनाषष्टिः । ५ प्रत्याख्यानवेलायामितिचतुर्दश्यादयः पौषधोपवासात दिवसादिव्यवहारस्येति भक्तार्थहेतवोऽगार्य- अद्य वासरे इति प्रत्याख्यान