________________
२७४
यत्तस्मिन् दिने इत्यस्य मासे सितेतराष्टमीचतुर्दशीचोक्तेः।
१२ पूर्णिमामावास्याः तिथिचतुर्दश्यादिषु पूर्ण
पर्वाणि ।
१ पौषधाच्चारात् । १३ । नियते पोषधोपवासः । २ क्षोणादिव्यपदेशोऽनुदया
द्वितीयापञ्चम्येकादश्या स्पर्श षष्टयंशेऽपि । १४
ज्ञानदर्शने । ३ एकांशे सूर्योदययुते
जिनकल्याणकानि दर्शने । ४ प्रतिपदादिः सञ्ज्ञा दिनस्य ।१५
न पर्वतिथिक्षयसाङ्कये न भोगसमाप्तीभ्यां
'त्रयोदशीचतुर्दश्योरितिमूलगुणव्याबाधासांकर्यप्रसक्तेः । १६
'त्रयोदशीतृतीयावर्धन'पर्वतिथेरक्षयेऽपि
मिति 'चतुर्दशीपूर्णिमाऽमयोः चयापत्तेः क्रिया पूर्वाह्न- षष्ठ मिति युग्मात् तृतीयातोऽमध्याह्ना-पराह्न-प्रादेोष- टममिति (त्यस्य) चोक्तेः । ५ निशीथादिव्याप्तिनियमे
कल्याणकाह्रामाचतुर्व्यः आज्ञाभङ्गाद्युक्तेः । १७
प्रायस्तपोभावादनेकभावाच्च । ६ न मिश्रो द्वाभ्यां वा व्यपदेशः ।
पर्वतिथ्युद्देशकाऽऽराधना परमयोदयान्ततिथिपालनात्
तत्क्षये न नियमवती। ७ चतुर्दश्युदयेऽपि द्वितीया
अन्याऽनियमवती । ८ पाढयुक्तेश्च । १८ क्षयवृद्धयोः पूर्वोत्तरयाः
प्रायश्चित्तन्यूनाधिक्य
विरोधात् । सञ्ज्ञा विधिनियमाभ्याम् । १९
पाक्षिकादिप्रायश्चितम् । १०