________________
णमोऽत्थु ण समणस्स भगवओ महावीरस्स
श्रीवर्धमानजैनताम्रपत्रागममंदिर
प्रशस्तिः
जिनेन्द्रा यदीयात् प्रभावात्समस्ता,
___ यतः शाश्वतत्वं जिनेशागमानाम् । स्वतः सिद्धभावास्ततः सङ्घसार्था,
नितान्त नतिं कुर्वते शुद्धभक्त्या ॥१॥ जनानन्याकाङ्क्षा भवति विपुला साऽऽगमतते
स्ततस्तां देवेशाः म्फुटतरमुदाऽर्हन्ति सततम् । समस्तार्थोद्योतां सुरननिकायप्रकटिकां,
___ जगत्यां धर्मोऽयं जयतु सततं ह्यागममयः ॥२॥ श्रीवीरजिनेश्वरस्य २४७४ तमे श्री विक्रमार्क स्य २००४ हायने माघशुक्लतृतीयायां श्रीसिद्धक्षेत्रीयागममन्दिरानुकृति-- मति श्रीसुरत-गोपीपराभूषणे श्रीआगमोद्धारकाख्यसंस्थया कारिते श्रीवर्धमानजैनताम्रपत्रागममन्दिरे विंशत्यधिकशतेन जिनविम्बानां पञ्चचत्वारिंशता ताम्रपत्रीयागमानां च शोभिते प्रतिष्ठा कारिता श्रीमत्तपागच्छीयागमोद्धारकानन्दसागरसूरिणां
श्रेयसे स्तात्तीर्थम् ॥