________________
उमाभाईसुपुत्रेण पन्नालालेति चेष्ठिना । संस्था जिनागमसन-खात तत्र व्यधापयत् ॥२७॥ युग्मम् ॥ उत्कीर्णागमशिलानां स्थापनार्थ क्रमेण च ।
संस्था निरमापयत् तत्र भव्यमागममन्दिरम् ॥२८॥ आगमौकसि निष्पन्ने प्रतिष्ठार्थ च मण्डपे ।
संस्थापिताः पीठिकायां जिनेशपतिमाः ततः ॥२९॥
तासां च नवनिध्यङ्क-चन्द्राब्दे वैक्रमे विधौ ।
माघासित द्वितीयायां मुहूर्ते समहोत्सवम् ॥३०॥ शुभाञ्जनशलाकाईन्मूर्तीनां विधिना कृता ।
माणिक्याब्धियुतैः सूरी-श्वरैरानन्दसागरैः ॥३१॥ ततश्च नवनिध्यङ्कचन्द्राब्दे वैक्रमे कृता ।
माघस्य कृष्णपञ्चम्यां प्रतिष्ठागममन्दिरे ॥३२॥ समुत्कीर्णागमाः शिला आगमालयभित्तिषु ।
मुहूर्ते योजिताः सम्यग रत्नानीव गणेशितुः ॥३३॥ तच्चैत्योद्घाटन राज-नगरस्थेन निर्मितम् ।
धर्मिमाणिकलालेन मनःसुखेभ्यमनुना ॥३४॥ आरब्धा माघशुक्लका-दशीदिनाद् महोत्सवः ।
.. जिनागमालये रम्ये कुम्भस्थापनपूर्वकः ॥३५॥