________________
२६९
वर्धमानजिनागम-मन्दिराख्यां सुश्रावकाः ।।
संस्थामस्थापयन् तत्र पृथक्पृथकपुरस्थिताः ॥ १८ ॥ आरासरीयशिलासु धवलासु दृढासु च ।
शरवेदान् ततः संस्था सिद्धान्तानुदकीरयत् ॥ १९ ॥ उत्कीर्णागमशिलाभिः सहागमप्रणायिनाम् ।
प्रतिमाः स्युस्तदा भव्य-मिति पूज्यविचारितम् ॥ २० ॥ ज्ञात्वा विचार मरीणां संस्था च निरमापयत् ।
भव्याकृतीस्तथा मानो-पेता मूर्तीः परःशताः ॥२१॥ शिलारूढागमानां च प्रतिमानों जिनेशिनाम् ।
संस्थापनाय मन्दिर संस्थयाऽथ विचारितम् ॥ २२ ॥ आसीत् सूर्यपुरे श्राद्धः फूलचन्द्रेतिसज्ञकः ।
_उदारस्तस्य च्छगन-भाईत्यारण्यो वरः सुतः ॥ २३ ॥ जहूवेरी शान्तिचन्द्रोऽस्ति तत्मूनुर्गुरुभक्तिमान् ।
सहनै रुप्यकैस्तस्य बाणलोचनसंमितैः ॥ २४ ॥ क्रीता च तलहट्टिका-समीपस्था वसुन्धरा ।
संस्थयाऽऽगममन्दिर-निर्माणार्थ नृपान्तिकात् ॥२५॥
चक्रमीये नदीशाङ्क-नन्देन्दुवत्सरे तिथौ ।
दशम्यां राधशुल्लस्य समह विधिपूर्वकम् ॥ २६ ॥