________________
२६६
'भाण्डागारेषु' विज्ञैरनुपममतिभिस्त्वागमानां सुपेटाः स्थाने स्थाने जिनेशादितिततिममलां रक्षितु न्यस्तपूर्वाः । त्रैध तद् रक्षितु श्रीजिनपतिवचनान्मादृत सङ्घमुख्यैमस्वैतत् सर्व लोकाः प्रतिपदमनिशं संस्तुवन्त्यागमालिम् ॥२३।। फलं यत्नाल्लभ्य बुधततिगदित वाक्यमेतद् विचिन्त्य 'त्रिधा' धत्तं यत्नो जिनपतिगदितां रक्षितु 'शास्त्रवीथिम्' । भविष्यन्त्या सङ्घो जिनवरकथितां शास्त्रवीथि पवित्रां न कि रक्ष्यां मत्वा सततमवधृति शास्त्रधृत्यै विधाता ॥२४॥ ४ . . २ वेदखयुग्मकरमितेऽब्दे 'सूर्यपुर स्थितसुश्रमणायः। भूरिधनैर्निरमायि किलष चारुमहोत्सव उज्ज्वलबोधैः ॥२५॥
*અંજનશલાકા વિ. સં. ૨૪૬૯, વિ. ૧૯૯૯ના મહા વદ બીજને સોમવારે (તા. ૨૨-૨-૧૯૪૩) પાલીતાણામાં કરાઈ હતી અને 'प्रति४' मा १६ पायभने गुरुवारे (ता. २५-२-१९४३) ४२।४ ता.
*1-8ति -is-८,10,11,13,१८,२०,२२,यद्रोमा-१७. सीधा-२५. म न्त -१२. १८; २या ता-१६, स-aldesi-४, ७. angelallsत-१,२,५,१,१५. चिमरि९॥-८, १४, शा-२४. सवरा४,२१,२३.