________________
२६५
एवं पट्टा गणधरनिलये बाणयुग्माङ्कितास्तान् काले क्षेत्रे सुकृतपरिमिते यानि सर्वत्र लोके । पूज्यान्य 'ह' प्रमुखनवपदीयुक्तससिद्धचक्रान्युद्वेष्ट्याथो परित उपरतो ह्येनसः सङ्घ आघात् ॥ १७ ॥ 'मेर्वा'दयो यद्वदमी जगत्यां शश्वद्भवाः शास्त्रकृता सुगीताः। 'सिद्धाद्रि रेषोऽपि तथैव मान पर न नित्य न ततस्तथोक्तः॥१८॥ यावत् 'तीर्थ भविकजनतामोक्षसिद्धय सहाय 'तीर्थ' ह्येतद् बुधजनमत शुद्ध 'शत्रुञ्जयाख्यम्' मत्वा सङ्घो विमलपदवीप्राप्तिहेतोः सदात्र भक्तौ प्रहो सुविदिततम ध्यातवांश्चैत्ययुग्मम् ॥ १९ ॥
अधित्यकायां जिनचैत्ययान सुखावहा स्यात् कृतिरुपमूल्या । पयोदकाले श्रमणादिसधे नेयादितीमे विहिते अधस्तात् ॥२०॥
चत्वारिंशत् सहस्त्री तदपरनिलया यात्रिकाणां क्षणेऽस्मिन् द्रष्टुं चैत्योत्सव तज 'जिनपतिनिचयार्चावलेरअनेऽत्र । चैत्येषु स्फुर्तितेषु द्रविणचयकृते 'स्वासितु जैनमूर्तीः' प्राप्ता नो तत्र काऽपि मृतिमुपगतवानुत्सवाहान नितान्तम् ॥२१॥
शिलाच्चये 'शरवेदसव्या आचारमुरव्या:' सुविशुद्धरूपाः । उत्कीरिताः सन्ति जिनागमास्ते 'सूर्ये पुरे' 'ताम्रपटेषु नान्ये॥२२॥