SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २६४ विधिद्वयं श्रीजिनजिभावे स्यात केवला विशतिरिद्धरूपा । युता चतुर्भिश्च चतुर्भिराढ्य युग्म समन्तात् शुचिविंशतेरिह॥११॥ तिर्यग्लोके जिनपजनन तन्महार्थ सुरेशाः स्वर्गादीयुर्निजहितकर कत्तुमर्ह द्विभूनाम् । जन्मस्नात्र शिरसि 'विबुधाद्रेश्च ते पञ्च शैलाः मत्वात्राधाद् विबुधसहितः पञ्च मेरून्' सुसङ्घः ॥ १२ ॥ न शाश्वतेष्वेषु जिनालयेषु हित्वाऽहं तां तुर्य मवाप्यतेऽन्यत् । नामेति मध्येऽत्र विशालचैत्ये 'चतुर्मुखी शाश्वततनामधेया' ॥१३॥ जगत्यां जीवाद्याः सततभविना भावनिचया अतोऽर्थः शास्त्राणां विबुधततिभिनित्य उदितः। दिशन्तस्तान् भावान् निखिलविदुषाऽऽवेद्य जिनपा मताः शास्त्राणां ते निरूपणचणा अर्थ निचये ॥ १४ ॥ सूत्राणां ग्रथन तु तद्वचनतश्चक्रुर्गणेशाः सम तत्तीथ निखिलाङ्गितारणसह श्रीद्वादशाङ्गात्मकम् । तत्पट्टान गणधारिणां समजिनवातस्य सन्मन्दिरे ह्यासन्ने विदधौ विधानकुशलः सङ्घा गणेशाङ्किते ॥१५॥ युग्मम् तीर्थ मेतदिह पुस्तकावलिं धारयनितरथाऽस्ति नैव तत् । पुस्तकानि च चकार 'देवयुक् सद्गणी' मितिधाम सर्वदा॥१६॥
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy