________________
आगममन्दिरचतुर्विंशतिका ।
आगमोद्धारकप्रणीता !
मो भव्या! निपुणेन शुद्धमनसा स्थान समालोक्य माऽऽख्यान्तु प्राप्य समुद्धरां पदतति स्यां लोकवित्ता श्रियै । यस्मिन्नेतदुवाच शास्त्रविततिः श्रुत्वा वचस्तादृशं भन्यैः शाश्वतसिद्धिदाननिपुणो दिष्टस्त्वयं 'शैलराट् ॥१॥ स्थान नैव पर त्रिलोकवलये कैवल्यबोधान्वितैदृष्ट सेवयतो 'युगादिजिना' वारात् परार्धात पराः । अत्रागत्य दिदेश भव्यततये मोक्षाध्वसेवानिर्मा सेवामस्य यतोऽगुरिद्धहिततोऽमन्ताः पदं शाश्वतम् ॥२॥ क्षेत्रप्रभावमसम 'गिरिराज'सत्क श्री पुण्डरीकगणधारिण'माप्य जातम् । मव्यो दधाति हृदये सततं यदत्र लेभे स मुक्तिपदवीं 'गिरिराट् प्रभावात् ॥३॥ चित्र जैनन्द्रधर्म स्ववलकृतशिवे 'पुण्डरीका' गणेशः काटयुन्मानान् मुनीशाछिवपदमनयत् सार्ध मेवात्मना यत् । स्थित्वाऽत्रोच्चैः प्रभावात् 'गिरि'महिमबलाच्छ्री 'युगादीय दिष्टा मन्ये लाभं विदित्वा मनसि गणधरोऽस्थाद् गुरुभ्यः पृथक्त्वे॥४॥