________________
-प्रदीप
[४७] पततां तेषु जीवानां, पतितं रुधिरादिकम् । . कथं तद्भुज्यते श्राद्धरन्यैश्चसुखलिप्सुभिः ॥१५७॥ पायसं रुधिरं जातमित्येवं हृदि मन्यते। तदाऽन्नादिक सद्वस्तु,मांसं किं नहि प्रोच्यते ॥१५८॥ रुधिर बिन्दु पातेन, , सर्व रुधिरमुच्यते । अनेक जीव संपाते, मांसं किंमूढ़ ! नोद्यते ॥१५॥ वारि पानं तथा रात्रौ, क्रियते नैव धार्मिकः । पततिवारि जीवेच, शोणितं च कथं न तत् ॥१६॥ अस्तं गते दिवानाथे, आपो रुधिरमुच्यते । अन्नं मांससमंप्रोक्तं,मारकण्डेन महर्षिणा॥१६॥ स्वाचारो वै य आर्याणामार्यावर्ते निरूपितः । म्लेच्छानां विपरीतस्स, यवनानां सुलक्ष्यते ॥१६२॥ आर्यैः निशासु सर्वत्र, किंचिदपि न भुज्यते । कर्तव्यं किंतथाऽऽस्माकमितिरोजाव्रतंकृतम्॥१६३॥ यच्चार्येभ्यो विरुद्ध हि, आचारितमनाय्यकैः। तदृष्टान्तेन बोधव्यं,नार्याणांरात्रिभोजनम्॥१६॥ दृष्ट्वा प्रत्यक्ष दोषस्य, दृष्ट्वा च व्यवहारकम् । शास्त्रऽपिदर्शितादोषा,अतोरात्रौनभोजनम्॥१६॥ उलूक काक मार्जाराः, गृद्धादि पक्षिणस्तथा ।