________________
[४०]
योगभुक्त तस्मिन्फलेनूनं, मृत्युः सपदि जायते ॥६॥ अतोय तन्न भोक्तव्यमधिकं मधुरञ्चवै । धर्मार्थिभिः प्रयत्नेन, चान्येनाऽपि सुखेच्छया ॥१६॥ वस्त्रादीनां समाभोगं, तत्साधनं तथैव च । आसत्त्या नेव सेवेत, स्वभार्यामपि सर्वदा ॥१७॥ कर्तव्यो नियमस्तेषु, संतोषः परमं सुखम् । द्वितीयादिषु सर्वासु, पर्वभूते तिथावपि ॥१८॥ कल्याणकदिने चैव, स्वपैतृकदिनेषु च । ब्रह्मचर्य व्रतं कुर्यात्, सर्वथा हित कांक्षया ॥६६॥
कर्मादाननिषेधवर्णनं स्याज्याः सदामहारंभाः, कर्मादानादिका अपि । पापादान निमित्तत्वात्कादानं निगद्यते॥१०॥ पंच दश स्वरूपाणि, शास्त्री निगदितानि च । स्वल्प जीवन कार्याय, किमर्थं प्रविधीयते ॥१०॥ यत्र लाभो न वै कश्चिद्, हानिस्तेषु च सर्वदा। अतःत्याज्यानि सर्वाणि,कर्मादानानिभावतः॥१०२॥ इङ्गाल वन गन्त्र्यादि, भाटी च स्फोटकं तथा ।