SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ -प्रदीपः [{ε0] १ अनेकशश्च संजाताः, तेऽपि वटे समागताः ॥ ३४८ वटगच्छस्य मुख्यत्वं, तत्काले परिवर्त्तते । चैत्यवाससमुत्पत्तिः, सजाता तस्य पूर्वतः ॥ ३४६ ॥ वटशासनकाले च परे गच्छा विनिर्गताः । समाचार्याः प्रभेदेन भिन्नत्वं तत्र चागतम् । ३५० | सर्वदेवाख्य सूरीणां, पहे ऽभूद्दे वसूरयः । कर्णसिंहाख्य हालारनृपस्य प्रतिबोधकाः ॥ ३५१ ॥ मालवदेशवास्तव्य, पोर्वाख्य गृहिणस्तथा । " प्रतिबोध्य विशुद्ध े च, जैनधर्मे समानीताः ॥ ३५२॥ प्राग्वाटजातिरूपेण तेषां च स्थापना कृता । प्रभावशालिनस्ते च संजाता जगती तले ॥ ३५३ ॥ प्रसङ्गतः परेषां च, महात्मनां च वर्णनम् । वादिवेतालश्रीशान्तिसूरीणां च विधीयते ॥ ३५४॥ धारापद्राख्य गच्छीय, विजयसिंहसूरयः । तच्छिष्यास्ते च संजाताः चन्द्रगच्छस्य दीपकाः ३५५. धनपालकवीनां च प्रेरणाशक्तियोगतः । भोजराजसभायां च, १ वटगच्छे । २ दर्शयन्ति स्वशक्तिताम् ३५६ गच्छशासनकाले ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy