________________
-प्रदीपः
[{ε0]
१
अनेकशश्च संजाताः, तेऽपि वटे समागताः ॥ ३४८ वटगच्छस्य मुख्यत्वं, तत्काले परिवर्त्तते । चैत्यवाससमुत्पत्तिः, सजाता तस्य पूर्वतः ॥ ३४६ ॥ वटशासनकाले च परे गच्छा विनिर्गताः ।
समाचार्याः प्रभेदेन भिन्नत्वं तत्र चागतम् । ३५० | सर्वदेवाख्य सूरीणां, पहे ऽभूद्दे वसूरयः । कर्णसिंहाख्य हालारनृपस्य प्रतिबोधकाः ॥ ३५१ ॥ मालवदेशवास्तव्य, पोर्वाख्य गृहिणस्तथा ।
"
प्रतिबोध्य विशुद्ध े च, जैनधर्मे समानीताः ॥ ३५२॥ प्राग्वाटजातिरूपेण तेषां च स्थापना कृता । प्रभावशालिनस्ते च संजाता जगती तले ॥ ३५३ ॥ प्रसङ्गतः परेषां च, महात्मनां च वर्णनम् । वादिवेतालश्रीशान्तिसूरीणां च विधीयते ॥ ३५४॥ धारापद्राख्य गच्छीय, विजयसिंहसूरयः । तच्छिष्यास्ते च संजाताः चन्द्रगच्छस्य दीपकाः ३५५.
धनपालकवीनां च प्रेरणाशक्तियोगतः ।
भोजराजसभायां
च,
१ वटगच्छे । २
दर्शयन्ति स्वशक्तिताम् ३५६
गच्छशासनकाले ।