________________
-प्रदीप
अन्यदा पाटली पुत्रे, विहारेण समागताः । तत्र साध्वी मुखाच्चैव, वनस्वामि गुणावलिम् ॥ श्रुत्वा च रुक्मिणी नाम्नी, कनीधनस्य श्रेष्टिनः। गृह्णाति नियमं तत्र, वनस्वामि पतिं विना ॥१९॥ नान्यं पतिं करिष्यामि, इति च प्रतिज्ञा कृता। धनश्रेष्ठिवरेणैव, नैकोपायाः कृताः खलु ॥१६२॥ परन्तु सा प्रतिज्ञाता न च्युता लेशमात्रतः। तदा वजूमहाभागः, आगतश्च पुरे वरे ॥१९३॥ श्रुत्वा धनेन तत्काले, स कोटिद्रव्यसंयुताम् । रुक्मिणी दीयमानां च, न गृह्णाति स साधुराट् १६४ प्रतिबोध्य तदा तां च, वैरागमयवाक्यजः। गश्भीरशुद्धबोधश्च, दत्तं रत्नत्रयं तदा ॥१६॥. शुद्धा साध्वी च संजाता, वज्रगुरूपदेशतः। चारित्रं च विशुद्ध तत्पालयति सहर्षतः ॥१६॥ दुर्भिक्षे चैकदा जाते, संघ संस्थाप्य पट्टके । मुभिक्षीय पुरीमध्ये, गुरुभिः संघ आनीतः ॥१९७ पर्युषणा समायाते, प्रभुभक्तिप्रवधिका । पुष्पादि सर्वसामग्री, निषिद्धा बोद्धधर्मिभिः ॥१६८